Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:31 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

31 tarhi vishvAsena vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 तर्हि विश्वासेन वयं किं व्यवस्थां लुम्पाम? इत्थं न भवतु वयं व्यवस्थां संस्थापयाम एव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 তৰ্হি ৱিশ্ৱাসেন ৱযং কিং ৱ্যৱস্থাং লুম্পাম? ইত্থং ন ভৱতু ৱযং ৱ্যৱস্থাং সংস্থাপযাম এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 তর্হি ৱিশ্ৱাসেন ৱযং কিং ৱ্যৱস্থাং লুম্পাম? ইত্থং ন ভৱতু ৱযং ৱ্যৱস্থাং সংস্থাপযাম এৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 တရှိ ဝိၑွာသေန ဝယံ ကိံ ဝျဝသ္ထာံ လုမ္ပာမ? ဣတ္ထံ န ဘဝတု ဝယံ ဝျဝသ္ထာံ သံသ္ထာပယာမ ဧဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 tarhi vizvAsEna vayaM kiM vyavasthAM lumpAma? itthaM na bhavatu vayaM vyavasthAM saMsthApayAma Eva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:31
27 अन्तरसन्दर्भाः  

sa nijapitarau puna rna saMmaMsyate| itthaM yUyaM paramparAgatena sveShAmAchAreNeshvarIyAj nAM lumpatha|


tadAnIM yIshuH pratyavochat; IdAnIm anumanyasva, yata itthaM sarvvadharmmasAdhanam asmAkaM karttavyaM, tataH so.anvamanyata|


ahaM vyavasthAM bhaviShyadvAkya ncha loptum AgatavAn, itthaM mAnubhavata, te dve loptuM nAgatavAn, kintu saphale karttum Agatosmi|


aparaM yuShmAn ahaM vadAmi, adhyApakaphirUshimAnavAnAM dharmmAnuShThAnAt yuShmAkaM dharmmAnuShThAne nottame jAte yUyam IshvarIyarAjyaM praveShTuM na shakShyatha|


sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|


khrIShTa ekaikavishvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpo bhavati|


timirasthitalokAnAM madhye dIptisvarUpo.aj nAnalokebhyo j nAnadAtA shishUnAM shikShayitAhameveti manyase|


kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|


itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?


yato vyavasthAvalambino yadyadhikAriNo bhavanti tarhi vishvAso viphalo jAyate sA pratij nApi luptaiva|


asmAkaM prabhuNA yIshukhrIShTena nistArayitAram IshvaraM dhanyaM vadAmi| ataeva sharIreNa pApavyavasthAyA manasA tu IshvaravyavasthAyAH sevanaM karomi|


tataH shArIrikaM nAcharitvAsmAbhirAtmikam AcharadbhirvyavasthAgranthe nirddiShTAni puNyakarmmANi sarvvANi sAdhyante|


ye chAlabdhavyavasthAstAn yat pratipadye tadartham Ishvarasya sAkShAd alabdhavyavastho na bhUtvA khrIShTena labdhavyavastho yo.ahaM so.aham alabdhavyavasthAnAM kR^ite.alabdhavyavastha ivAbhavaM|


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


ahamIshvarasyAnugrahaM nAvajAnAmi yasmAd vyavasthayA yadi puNyaM bhavati tarhi khrIShTo nirarthakamamriyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्