Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 यीशुख्रीष्टे विश्वासकरणाद् ईश्वरेण दत्तं तत् पुण्यं सकलेषु प्रकाशितं सत् सर्व्वान् विश्वासिनः प्रति वर्त्तते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 যীশুখ্ৰীষ্টে ৱিশ্ৱাসকৰণাদ্ ঈশ্ৱৰেণ দত্তং তৎ পুণ্যং সকলেষু প্ৰকাশিতং সৎ সৰ্ৱ্ৱান্ ৱিশ্ৱাসিনঃ প্ৰতি ৱৰ্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 যীশুখ্রীষ্টে ৱিশ্ৱাসকরণাদ্ ঈশ্ৱরেণ দত্তং তৎ পুণ্যং সকলেষু প্রকাশিতং সৎ সর্ৱ্ৱান্ ৱিশ্ৱাসিনঃ প্রতি ৱর্ত্ততে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 ယီၑုခြီၐ္ဋေ ဝိၑွာသကရဏာဒ် ဤၑွရေဏ ဒတ္တံ တတ် ပုဏျံ သကလေၐု ပြကာၑိတံ သတ် သရွွာန် ဝိၑွာသိနး ပြတိ ဝရ္တ္တတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 yIzukhrISTE vizvAsakaraNAd IzvarENa dattaM tat puNyaM sakalESu prakAzitaM sat sarvvAn vizvAsinaH prati varttatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:22
30 अन्तरसन्दर्भाः  

kintu tasya pitA nijadAsAn Adidesha, sarvvottamavastrANyAnIya paridhApayatainaM haste chA NgurIyakam arpayata pAdayoshchopAnahau samarpayata;


tadA niHsandehaM taiH sArddhaM yAtum AtmA mAmAdiShTavAn; tataH paraM mayA sahaiteShu ShaDbhrAtR^iShu gateShu vayaM tasya manujasya gR^ihaM prAvishAma|


teShAm asmAka ncha madhye kimapi visheShaM na sthApayitvA tAnadhi svayaM pramANaM dattavAn iti yUyaM jAnItha|


imaM yaM mAnuShaM yUyaM pashyatha parichinutha cha sa tasya nAmni vishvAsakaraNAt chalanashaktiM labdhavAn tasmin tasya yo vishvAsaH sa taM yuShmAkaM sarvveShAM sAkShAt sampUrNarUpeNa svastham akArShIt|


yataH pratyayasya samaparimANam IshvaradattaM puNyaM tatsusaMvAde prakAshate| tadadhi dharmmapustakepi likhitamidaM "puNyavAn jano vishvAsena jIviShyati"|


ityatra yihUdini tadanyaloke cha kopi visheSho nAsti yasmAd yaH sarvveShAm advitIyaH prabhuH sa nijayAchakAna sarvvAn prati vadAnyo bhavati|


khrIShTa ekaikavishvAsijanAya puNyaM dAtuM vyavasthAyAH phalasvarUpo bhavati|


he paradUShaka manuShya yaH kashchana tvaM bhavasi tavottaradAnAya panthA nAsti yato yasmAt karmmaNaH parastvayA dUShyate tasmAt tvamapi dUShyase, yatastaM dUShayannapi tvaM tadvad Acharasi|


yasmAd eka Ishvaro vishvAsAt tvakChedino vishvAsenAtvakChedinashcha sapuNyIkariShyati|


ataeva sA pratij nA yad anugrahasya phalaM bhavet tadarthaM vishvAsamUlikA yatastathAtve tadvaMshasamudAyaM prati arthato ye vyavasthayA tadvaMshasambhavAH kevalaM tAn prati nahi kintu ya ibrAhImIyavishvAsena tatsambhavAstAnapi prati sA pratij nA sthAsnurbhavati|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


tarhi vayaM kiM vakShyAmaH? itaradeshIyA lokA api puNyArtham ayatamAnA vishvAsena puNyam alabhanta;


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


aparAt kastvAM visheShayati? tubhyaM yanna datta tAdR^ishaM kiM dhArayasi? adatteneva dattena vastunA kutaH shlAghase?


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


kintu yIshukhrIShTe yo vishvAsastatsambandhiyAH pratij nAyAH phalaM yad vishvAsilokebhyo dIyate tadarthaM shAstradAtA sarvvAn pApAdhInAn gaNayati|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


prAptavantastamasmAkaM prabhuM yIshuM khrIShTamadhi sa kAlAvasthAyAH pUrvvaM taM manorathaM kR^itavAn|


yato hetorahaM yat khrIShTaM labheya vyavasthAto jAtaM svakIyapuNya ncha na dhArayan kintu khrIShTe vishvasanAt labhyaM yat puNyam IshvareNa vishvAsaM dR^iShTvA dIyate tadeva dhArayan yat khrIShTe vidyeya tadarthaM tasyAnurodhAt sarvveShAM kShatiM svIkR^itya tAni sarvvANyavakarAniva manye|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


ittha nchedaM shAstrIyavachanaM saphalam abhavat, ibrAhIm parameshvare vishvasitavAn tachcha tasya puNyAyAgaNyata sa cheshvarasya mitra iti nAma labdhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्