Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 ataeva vyavasthAnurUpaiH karmmabhiH kashchidapi prANIshvarasya sAkShAt sapuNyIkR^ito bhavituM na shakShyati yato vyavasthayA pApaj nAnamAtraM jAyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अतएव व्यवस्थानुरूपैः कर्म्मभिः कश्चिदपि प्राणीश्वरस्य साक्षात् सपुण्यीकृतो भवितुं न शक्ष्यति यतो व्यवस्थया पापज्ञानमात्रं जायते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অতএৱ ৱ্যৱস্থানুৰূপৈঃ কৰ্ম্মভিঃ কশ্চিদপি প্ৰাণীশ্ৱৰস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্ৰং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অতএৱ ৱ্যৱস্থানুরূপৈঃ কর্ম্মভিঃ কশ্চিদপি প্রাণীশ্ৱরস্য সাক্ষাৎ সপুণ্যীকৃতো ভৱিতুং ন শক্ষ্যতি যতো ৱ্যৱস্থযা পাপজ্ঞানমাত্রং জাযতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အတဧဝ ဝျဝသ္ထာနုရူပဲး ကရ္မ္မဘိး ကၑ္စိဒပိ ပြာဏီၑွရသျ သာက္ၐာတ် သပုဏျီကၖတော ဘဝိတုံ န ၑက္ၐျတိ ယတော ဝျဝသ္ထယာ ပါပဇ္ဉာနမာတြံ ဇာယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 ataEva vyavasthAnurUpaiH karmmabhiH kazcidapi prANIzvarasya sAkSAt sapuNyIkRtO bhavituM na zakSyati yatO vyavasthayA pApajnjAnamAtraM jAyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:20
24 अन्तरसन्दर्भाः  

phalato mUsAvyavasthayA yUyaM yebhyo doShebhyo muktA bhavituM na shakShyatha tebhyaH sarvvadoShebhya etasmin jane vishvAsinaH sarvve muktA bhaviShyantIti yuShmAbhi rj nAyatAM|


vyavasthAshrotAra Ishvarasya samIpe niShpApA bhaviShyantIti nahi kintu vyavasthAchAriNa eva sapuNyA bhaviShyanti|


ataeva vyavasthAnurUpAH kriyA vinA kevalena vishvAsena mAnavaH sapuNyIkR^ito bhavituM shaknotItyasya rAddhAntaM darshayAmaH|


ibrAhIm jagato.adhikArI bhaviShyati yaiShA pratij nA taM tasya vaMsha ncha prati pUrvvam akriyata sA vyavasthAmUlikA nahi kintu vishvAsajanyapuNyamUlikA|


adhikantu vyavasthA kopaM janayati yato .avidyamAnAyAM vyavasthAyAm Aj nAla NghanaM na sambhavati|


yato vyavasthAdAnasamayaM yAvat jagati pApam AsIt kintu yatra vyavasthA na vidyate tatra pApasyApi gaNanA na vidyate|


adhikantu vyavasthAgamanAd aparAdhasya bAhulyaM jAtaM kintu yatra pApasya bAhulyaM tatraiva tasmAd anugrahasya bAhulyam abhavat|


yataH pApaM ChidraM prApya vyavasthitAdeshena mAM va nchayitvA tena mAm ahan|


tasya kiM kAraNaM? te vishvAsena nahi kintu vyavasthAyAH kriyayA cheShTitvA tasmin skhalanajanake pAShANe pAdaskhalanaM prAptAH|


kintu vyavasthApAlanena manuShyaH sapuNyo na bhavati kevalaM yIshau khrIShTe yo vishvAsastenaiva sapuNyo bhavatIti buddhvAvAmapi vyavasthApAlanaM vinA kevalaM khrIShTe vishvAsena puNyaprAptaye khrIShTe yIshau vyashvasiva yato vyavasthApAlanena ko.api mAnavaH puNyaM prAptuM na shaknoti|


ahaM yad IshvarAya jIvAmi tadarthaM vyavasthayA vyavasthAyai amriye|


yuShmAkaM yAvanto lokA vyavasthayA sapuNyIbhavituM cheShTante te sarvve khrIShTAd bhraShTA anugrahAt patitAshcha|


yayA cha vayam Ishvarasya nikaTavarttino bhavAma etAdR^ishI shreShThapratyAshA saMsthApyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्