Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 3:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 sarvvathA bahUni phalAni santi, visheShata Ishvarasya shAstraM tebhyo.adIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 सर्व्वथा बहूनि फलानि सन्ति, विशेषत ईश्वरस्य शास्त्रं तेभ्योऽदीयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 সৰ্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱৰস্য শাস্ত্ৰং তেভ্যোঽদীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 সর্ৱ্ৱথা বহূনি ফলানি সন্তি, ৱিশেষত ঈশ্ৱরস্য শাস্ত্রং তেভ্যোঽদীযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 သရွွထာ ဗဟူနိ ဖလာနိ သန္တိ, ဝိၑေၐတ ဤၑွရသျ ၑာသ္တြံ တေဘျော'ဒီယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 sarvvathA bahUni phalAni santi, vizESata Izvarasya zAstraM tEbhyO'dIyata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 3:2
29 अन्तरसन्दर्भाः  

dharmmapustakAni yUyam AlochayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhve taddharmmapustakAni madarthe pramANaM dadati|


mahAprAntarasthamaNDalImadhye.api sa eva sInayaparvvatopari tena sArddhaM saMlApino dUtasya chAsmatpitR^igaNasya madhyasthaH san asmabhyaM dAtavyani jIvanadAyakAni vAkyAni lebhe|


sa romAnagarasthAn IshvarapriyAn AhUtAMshcha pavitralokAn prati patraM likhati|


Ishvaramuddishya svaM shlAghase, tathA vyavasthayA shikShito bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkShe,


apara ncha yihUdinaH kiM shreShThatvaM? tathA tvakChedasya vA kiM phalaM?


kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?


yatasta isrAyelasya vaMshA api cha dattakaputratvaM tejo niyamo vyavasthAdAnaM mandire bhajanaM pratij nAH pitR^ipuruShagaNashchaiteShu sarvveShu teShAm adhikAro.asti|


ichChukena tat kurvvatA mayA phalaM lapsyate kintvanichChuke.api mayi tatkarmmaNo bhAro.arpito.asti|


yataH IshvaraH khrIShTam adhiShThAya jagato janAnAm AgAMsi teShAm R^iNamiva na gaNayan svena sArddhaM tAn saMhitavAn sandhivArttAm asmAsu samarpitavAMshcha|


kintu ChinnatvachAM madhye susaMvAdaprachAraNasya bhAraH pitari yathA samarpitastathaivAchChinnatvachAM madhye susaMvAdaprachAraNasya bhAro mayi samarpita iti tai rbubudhe|


he tImathiya, tvam upanidhiM gopaya kAlpanikavidyAyA apavitraM pralApaM virodhokti ncha tyaja cha,


yato yUyaM yadyapi samayasya dIrghatvAt shikShakA bhavitum ashakShyata tathApIshvarasya vAkyAnAM yA prathamA varNamAlA tAmadhi shikShAprApti ryuShmAkaM punarAvashyakA bhavati, tathA kaThinadravye nahi kintu dugdhe yuShmAkaM prayojanam Aste|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


anantaraM sa mAm avadat, vAkyAnImAni vishvAsyAni satyAni cha, achirAd yai rbhavitavyaM tAni svadAsAn j nApayituM pavitrabhaviShyadvAdinAM prabhuH parameshvaraH svadUtaM preShitavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्