Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 2:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 yasmin dine mayA prakAshitasya susaMvAdasyAnusArAd Ishvaro yIshukhrIShTena mAnuShANAm antaHkaraNAnAM gUDhAbhiprAyAn dhR^itvA vichArayiShyati tasmin vichAradine tat prakAshiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 यस्मिन् दिने मया प्रकाशितस्य सुसंवादस्यानुसाराद् ईश्वरो यीशुख्रीष्टेन मानुषाणाम् अन्तःकरणानां गूढाभिप्रायान् धृत्वा विचारयिष्यति तस्मिन् विचारदिने तत् प्रकाशिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 যস্মিন্ দিনে মযা প্ৰকাশিতস্য সুসংৱাদস্যানুসাৰাদ্ ঈশ্ৱৰো যীশুখ্ৰীষ্টেন মানুষাণাম্ অন্তঃকৰণানাং গূঢাভিপ্ৰাযান্ ধৃৎৱা ৱিচাৰযিষ্যতি তস্মিন্ ৱিচাৰদিনে তৎ প্ৰকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 যস্মিন্ দিনে মযা প্রকাশিতস্য সুসংৱাদস্যানুসারাদ্ ঈশ্ৱরো যীশুখ্রীষ্টেন মানুষাণাম্ অন্তঃকরণানাং গূঢাভিপ্রাযান্ ধৃৎৱা ৱিচারযিষ্যতি তস্মিন্ ৱিচারদিনে তৎ প্রকাশিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ယသ္မိန် ဒိနေ မယာ ပြကာၑိတသျ သုသံဝါဒသျာနုသာရာဒ် ဤၑွရော ယီၑုခြီၐ္ဋေန မာနုၐာဏာမ် အန္တးကရဏာနာံ ဂူဎာဘိပြာယာန် ဓၖတွာ ဝိစာရယိၐျတိ တသ္မိန် ဝိစာရဒိနေ တတ် ပြကာၑိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 yasmin dinE mayA prakAzitasya susaMvAdasyAnusArAd IzvarO yIzukhrISTEna mAnuSANAm antaHkaraNAnAM gUPhAbhiprAyAn dhRtvA vicArayiSyati tasmin vicAradinE tat prakAziSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 2:16
31 अन्तरसन्दर्भाः  

manujasutaH svadUtaiH sAkaM pituH prabhAveNAgamiShyati; tadA pratimanujaM svasvakarmmAnusArAt phalaM dAsyati|


yanna prakAshayiShyate tAdR^ig aprakAshitaM vastu kimapi nAsti yachcha na suvyaktaM prachArayiShyate tAdR^ig gR^iptaM vastu kimapi nAsti|


yaH kashchin mAM na shraddhAya mama kathaM na gR^ihlAti, anyastaM doShiNaM kariShyati vastutastu yAM kathAmaham achakathaM sA kathA charame.anhi taM doShiNaM kariShyati|


jIvitamR^itobhayalokAnAM vichAraM karttum Ishvaro yaM niyuktavAn sa eva sa janaH, imAM kathAM prachArayituM tasmin pramANaM dAtu ncha so.asmAn Aj nApayat|


yataH svaniyuktena puruSheNa yadA sa pR^ithivIsthAnAM sarvvalokAnAM vichAraM kariShyati taddinaM nyarUpayat; tasya shmashAnotthApanena tasmin sarvvebhyaH pramANaM prAdAt|


pUrvvakAlikayugeShu prachChannA yA mantraNAdhunA prakAshitA bhUtvA bhaviShyadvAdilikhitagranthagaNasya pramANAd vishvAsena grahaNArthaM sadAtanasyeshvarasyAj nayA sarvvadeshIyalokAn j nApyate,


tathA svAntaHkaraNasya kaThoratvAt khedarAhityAchcheshvarasya nyAyyavichAraprakAshanasya krodhasya cha dinaM yAvat kiM svArthaM kopaM sa nchinoShi?


itthaM na bhavatu, tathA satIshvaraH kathaM jagato vichArayitA bhaviShyati?


he bhrAtaraH, yaH susaMvAdo mayA yuShmatsamIpe nivedito yUya ncha yaM gR^ihItavanta Ashritavantashcha taM puna ryuShmAn vij nApayAmi|


ata upayuktasamayAt pUrvvam arthataH prabhorAgamanAt pUrvvaM yuShmAbhi rvichAro na kriyatAM| prabhurAgatya timireNa prachChannAni sarvvANi dIpayiShyati manasAM mantraNAshcha prakAshayiShyati tasmin samaya IshvarAd ekaikasya prashaMsA bhaviShyati|


yasmAt sharIrAvasthAyAm ekaikena kR^itAnAM karmmaNAM shubhAshubhaphalaprAptaye sarvvaismAbhiH khrIShTasya vichArAsanasammukha upasthAtavyaM|


he bhrAtaraH, mayA yaH susaMvAdo ghoShitaH sa mAnuShAnna labdhastadahaM yuShmAn j nApayAmi|


tathA sachchidAnandeshvarasya yo vibhavayuktaH susaMvAdo mayi samarpitastadanuyAyihitopadeshasya viparItaM yat ki nchid bhavati tadviruddhA sA vyavastheti tadgrAhiNA j nAtavyaM|


mama susaMvAdasya vachanAnusArAd dAyUdvaMshIyaM mR^itagaNamadhyAd utthApita ncha yIshuM khrIShTaM smara|


Ishvarasya gochare yashcha yIshuH khrIShTaH svIyAgamanakAle svarAjatvena jIvatAM mR^itAnA ncha lokAnAM vichAraM kariShyati tasya gochare .ahaM tvAm idaM dR^iDham Aj nApayAmi|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


aparaM yathA mAnuShasyaikakR^itvo maraNaM tat pashchAd vichAro nirUpito.asti,


kintu yo jIvatAM mR^itAnA ncha vichAraM karttum udyato.asti tasmai tairuttaraM dAyiShyate|


prabhu rbhaktAn parIkShAd uddharttuM vichAradina ncha yAvad daNDyAmAnAn adhArmmikAn roddhuM pArayati,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्