Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:3 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

3 apara ncha khrIShTasya yIshoH karmmaNi mama sahakAriNau mama prANarakShArtha ncha svaprANAn paNIkR^itavantau yau priShkillAkkilau tau mama namaskAraM j nApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 अपरञ्च ख्रीष्टस्य यीशोः कर्म्मणि मम सहकारिणौ मम प्राणरक्षार्थञ्च स्वप्राणान् पणीकृतवन्तौ यौ प्रिष्किल्लाक्किलौ तौ मम नमस्कारं ज्ञापयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 অপৰঞ্চ খ্ৰীষ্টস্য যীশোঃ কৰ্ম্মণি মম সহকাৰিণৌ মম প্ৰাণৰক্ষাৰ্থঞ্চ স্ৱপ্ৰাণান্ পণীকৃতৱন্তৌ যৌ প্ৰিষ্কিল্লাক্কিলৌ তৌ মম নমস্কাৰং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 অপরঞ্চ খ্রীষ্টস্য যীশোঃ কর্ম্মণি মম সহকারিণৌ মম প্রাণরক্ষার্থঞ্চ স্ৱপ্রাণান্ পণীকৃতৱন্তৌ যৌ প্রিষ্কিল্লাক্কিলৌ তৌ মম নমস্কারং জ্ঞাপযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 အပရဉ္စ ခြီၐ္ဋသျ ယီၑေား ကရ္မ္မဏိ မမ သဟကာရိဏော် မမ ပြာဏရက္ၐာရ္ထဉ္စ သွပြာဏာန် ပဏီကၖတဝန္တော် ယော် ပြိၐ္ကိလ္လာက္ကိလော် တော် မမ နမသ္ကာရံ ဇ္ဉာပယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 aparanjca khrISTasya yIzOH karmmaNi mama sahakAriNau mama prANarakSArthanjca svaprANAn paNIkRtavantau yau priSkillAkkilau tau mama namaskAraM jnjApayadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:3
17 अन्तरसन्दर्भाः  

eSha jano nirbhayatvena bhajanabhavane kathayitum ArabdhavAn, tataH priskillAkkilau tasyopadeshakathAM nishamya taM svayoH samIpam AnIya shuddharUpeNeshvarasya kathAm abodhayatAm|


aparaM khrIShTena parIkShitam ApilliM mama namaskAraM vadata, AriShTabUlasya parijanAMshcha mama namaskAraM j nApayadhvaM|


tAbhyAm upakArAptiH kevalaM mayA svIkarttavyeti nahi bhinnadeshIyaiH sarvvadharmmasamAjairapi|


apara ncha preriteShu khyAtakIrttI madagre khrIShTAshritau mama svajAtIyau sahabandinau cha yAvAndranIkayUniyau tau mama namaskAraM j nApayadhvaM|


aparaM khrIShTasevAyAM mama sahakAriNam UrbbANaM mama priyatamaM stAkhu ncha mama namaskAraM j nApayadhvaM|


ye janAH khrIShTaM yIshum Ashritya shArIrikaM nAcharanta AtmikamAcharanti te.adhunA daNDArhA na bhavanti|


mR^itagaNAd yIshu ryenotthApitastasyAtmA yadi yuShmanmadhye vasati tarhi mR^itagaNAt khrIShTasya sa utthApayitA yuShmanmadhyavAsinA svakIyAtmanA yuShmAkaM mR^itadehAnapi puna rjIvayiShyati|


jIvanadAyakasyAtmano vyavasthA khrIShTayIshunA pApamaraNayo rvyavasthAto mAmamochayat|


ato yUyamapi tAdR^ishalokAnAm asmatsahAyAnAM shramakAriNA ncha sarvveShAM vashyA bhavata|


yuShmabhyam AshiyAdeshasthasamAjAnAM namaskR^itim AkkilapriskillayostanmaNDapasthasamiteshcha bahunamaskR^itiM prajAnIta|


itashchaturdashavatsarebhyaH pUrvvaM mayA parichita eko janastR^itIyaM svargamanIyata, sa sasharIreNa niHsharIreNa vA tat sthAnamanIyata tadahaM na jAnAmi kintvIshvaro jAnAti|


kenachit khrIShTa Ashrite nUtanA sR^iShTi rbhavati purAtanAni lupyante pashya nikhilAni navInAni bhavanti|


tadAnIM yihUdAdeshasthAnAM khrIShTasya samitInAM lokAH sAkShAt mama parichayamaprApya kevalaM janashrutimimAM labdhavantaH,


aparaM ya ipAphradIto mama bhrAtA karmmayuddhAbhyAM mama sahAyashcha yuShmAkaM dUto madIyopakArAya pratinidhishchAsti yuShmatsamIpe tasya preShaNam Avashyakam amanye|


kevalameta IshvararAjye mama sAntvanAjanakAH sahakAriNo.abhavan|


tvaM priShkAm Akkilam anIShipharasya parijanAMshcha namaskuru|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्