Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 हे भ्रातरो युष्मान् विनयेऽहं युष्माभि र्या शिक्षा लब्धा ताम् अतिक्रम्य ये विच्छेदान् विघ्नांश्च कुर्व्वन्ति तान् निश्चिनुत तेषां सङ्गं वर्जयत च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 হে ভ্ৰাতৰো যুষ্মান্ ৱিনযেঽহং যুষ্মাভি ৰ্যা শিক্ষা লব্ধা তাম্ অতিক্ৰম্য যে ৱিচ্ছেদান্ ৱিঘ্নাংশ্চ কুৰ্ৱ্ৱন্তি তান্ নিশ্চিনুত তেষাং সঙ্গং ৱৰ্জযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 হে ভ্রাতরো যুষ্মান্ ৱিনযেঽহং যুষ্মাভি র্যা শিক্ষা লব্ধা তাম্ অতিক্রম্য যে ৱিচ্ছেদান্ ৱিঘ্নাংশ্চ কুর্ৱ্ৱন্তি তান্ নিশ্চিনুত তেষাং সঙ্গং ৱর্জযত চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဟေ ဘြာတရော ယုၐ္မာန် ဝိနယေ'ဟံ ယုၐ္မာဘိ ရျာ ၑိက္ၐာ လဗ္ဓာ တာမ် အတိကြမျ ယေ ဝိစ္ဆေဒါန် ဝိဃ္နာံၑ္စ ကုရွွန္တိ တာန် နိၑ္စိနုတ တေၐာံ သင်္ဂံ ဝရ္ဇယတ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 hE bhrAtarO yuSmAn vinayE'haM yuSmAbhi ryA zikSA labdhA tAm atikramya yE vicchEdAn vighnAMzca kurvvanti tAn nizcinuta tESAM saggaM varjayata ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:17
25 अन्तरसन्दर्भाः  

tena sa yadi tayo rvAkyaM na mAnyate, tarhi samAjaM tajj nApaya, kintu yadi samAjasyApi vAkyaM na mAnyate,tarhi sa tava samIpe devapUjaka_iva chaNDAla_iva cha bhaviShyati|


vighnAt jagataH santApo bhaviShyati, vighno.avashyaM janayiShyate, kintu yena manujena vighno janiShyate tasyaiva santApo bhaviShyati|


apara ncha ye janA meShaveshena yuShmAkaM samIpam AgachChanti, kintvantardurantA vR^ikA etAdR^ishebhyo bhaviShyadvAdibhyaH sAvadhAnA bhavata, yUyaM phalena tAn parichetuM shaknutha|


itaH paraM yIshuH shiShyAn uvAcha, vighnairavashyam AgantavyaM kintu vighnA yena ghaTiShyante tasya durgati rbhaviShyati|


visheShato.asmAkam Aj nAm aprApyApi kiyanto janA asmAkaM madhyAd gatvA tvakChedo mUsAvyavasthA cha pAlayitavyAviti yuShmAn shikShayitvA yuShmAkaM manasAmasthairyyaM kR^itvA yuShmAn sasandehAn akurvvan etAM kathAM vayam ashR^inma|


prathamataH samitau samAgatAnAM yuShmAkaM madhye bhedAH santIti vArttA mayA shrUyate tanmadhye ki nchit satyaM manyate cha|


yuShmanmadhye mAtsaryyavivAdabhedA bhavanti tataH kiM shArIrikAchAriNo nAdhve mAnuShikamArgeNa cha na charatha?


yatashChalenAgatA asmAn dAsAn karttum ichChavaH katipayA bhAktabhrAtaraH khrIShTena yIshunAsmabhyaM dattaM svAtantryam anusandhAtuM chArA iva samAjaM prAvishan|


he bhrAtaraH, yUyaM mamAnugAmino bhavata vaya ncha yAdR^igAcharaNasya nidarshanasvarUpA bhavAmastAdR^igAchAriNo lokAn AlokayadhvaM|


sAvadhAnA bhavata mAnuShikashikShAta ihalokasya varNamAlAtashchotpannA khrIShTasya vipakShA yA darshanavidyA mithyApratAraNA cha tayA ko.api yuShmAkaM kShatiM na janayatu|


he bhrAtaraH, asmatprabho ryIshukhrIShTasya nAmnA vayaM yuShmAn idam AdishAmaH, asmatto yuShmAbhi ryA shikShalambhi tAM vihAya kashchid bhrAtA yadyavihitAchAraM karoti tarhi yUyaM tasmAt pR^ithag bhavata|


mAkidaniyAdeshe mama gamanakAle tvam iphiShanagare tiShThan itarashikShA na grahItavyA, ananteShUpAkhyAneShu vaMshAvaliShu cha yuShmAbhi rmano na niveshitavyam


bhaktaveshAH kintvasvIkR^itabhaktiguNA bhaviShyanti; etAdR^ishAnAM lokAnAM saMmargaM parityaja|


yo jano bibhitsustam ekavAraM dvirvvA prabodhya dUrIkuru,


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


ete lokAH svAn pR^ithak kurvvantaH sAMsArikA AtmahInAshcha santi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्