Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 16:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 kiMkrIyAnagarIyadharmmasamAjasya parichArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kR^ite.ahaM yuShmAn nivedayAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 किंक्रीयानगरीयधर्म्मसमाजस्य परिचारिका या फैबीनामिकास्माकं धर्म्मभगिनी तस्याः कृतेऽहं युष्मान् निवेदयामि,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 কিংক্ৰীযানগৰীযধৰ্ম্মসমাজস্য পৰিচাৰিকা যা ফৈবীনামিকাস্মাকং ধৰ্ম্মভগিনী তস্যাঃ কৃতেঽহং যুষ্মান্ নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 কিংক্রীযানগরীযধর্ম্মসমাজস্য পরিচারিকা যা ফৈবীনামিকাস্মাকং ধর্ম্মভগিনী তস্যাঃ কৃতেঽহং যুষ্মান্ নিৱেদযামি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ကိံကြီယာနဂရီယဓရ္မ္မသမာဇသျ ပရိစာရိကာ ယာ ဖဲဗီနာမိကာသ္မာကံ ဓရ္မ္မဘဂိနီ တသျား ကၖတေ'ဟံ ယုၐ္မာန် နိဝေဒယာမိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 kiMkrIyAnagarIyadharmmasamAjasya paricArikA yA phaibInAmikAsmAkaM dharmmabhaginI tasyAH kRtE'haM yuSmAn nivEdayAmi,

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 16:1
10 अन्तरसन्दर्भाः  

yaH kashchit mama svargasthasya pituriShTaM karmma kurute, saeva mama bhrAtA bhaginI jananI cha|


gR^ihabhrAtR^ibhaginIpitR^imAtR^ipatnIsantAnabhUmInAmiha shataguNAn pretyAnantAyushcha na prApnoti tAdR^ishaH kopi nAsti|


prabhR^itayo yA bahvyaH striyaH duShTabhUtebhyo rogebhyashcha muktAH satyo nijavibhUtI rvyayitvA tamasevanta, tAH sarvvAstena sArddham Asan|


paulastatra punarbahudinAni nyavasat, tato bhrAtR^igaNAd visarjanaM prApya ki nchanavratanimittaM kiMkriyAnagare shiro muNDayitvA priskillAkkilAbhyAM sahito jalapathena suriyAdeshaM gatavAn|


vayaM kim AtmaprashaMsanaM punarArabhAmahe? yuShmAn prati yuShmatto vA pareShAM keShA nchid ivAsmAkamapi kiM prashaMsApatreShu prayojanam Aste?


vR^iddhAH striyashcha mAtR^iniva yuvatIshcha pUrNashuchitvena bhaginIriva vinayasva|


priyAm AppiyAM sahasenAm ArkhippaM philImonasya gR^ihe sthitAM samiti ncha prati patraM likhataH|


keShuchid bhrAtR^iShu bhaginIShu vA vasanahIneShu prAtyahikAhArahIneShu cha satsu yuShmAkaM ko.api tebhyaH sharIrArthaM prayojanIyAni dravyANi na datvA yadi tAn vadet,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्