रोमियों 15:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script5 sahiShNutAsAntvanayorAkaro ya IshvaraH sa evaM karotu yat prabhu ryIshukhrIShTa iva yuShmAkam ekajano.anyajanena sArddhaM manasa aikyam Acharet; अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 सहिष्णुतासान्त्वनयोराकरो य ईश्वरः स एवं करोतु यत् प्रभु र्यीशुख्रीष्ट इव युष्माकम् एकजनोऽन्यजनेन सार्द्धं मनस ऐक्यम् आचरेत्; अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 সহিষ্ণুতাসান্ত্ৱনযোৰাকৰো য ঈশ্ৱৰঃ স এৱং কৰোতু যৎ প্ৰভু ৰ্যীশুখ্ৰীষ্ট ইৱ যুষ্মাকম্ একজনোঽন্যজনেন সাৰ্দ্ধং মনস ঐক্যম্ আচৰেৎ; अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 সহিষ্ণুতাসান্ত্ৱনযোরাকরো য ঈশ্ৱরঃ স এৱং করোতু যৎ প্রভু র্যীশুখ্রীষ্ট ইৱ যুষ্মাকম্ একজনোঽন্যজনেন সার্দ্ধং মনস ঐক্যম্ আচরেৎ; अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 သဟိၐ္ဏုတာသာန္တွနယောရာကရော ယ ဤၑွရး သ ဧဝံ ကရောတု ယတ် ပြဘု ရျီၑုခြီၐ္ဋ ဣဝ ယုၐ္မာကမ် ဧကဇနော'နျဇနေန သာရ္ဒ္ဓံ မနသ အဲကျမ် အာစရေတ်; अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 sahiSNutAsAntvanayOrAkarO ya IzvaraH sa EvaM karOtu yat prabhu ryIzukhrISTa iva yuSmAkam EkajanO'nyajanEna sArddhaM manasa aikyam AcarEt; अध्यायं द्रष्टव्यम् |
yUyaM sAvadhAnA bhUtvA khrIShTasya susaMvAdasyopayuktam AchAraM kurudhvaM yato.ahaM yuShmAn upAgatya sAkShAt kurvvan kiM vA dUre tiShThan yuShmAkaM yAM vArttAM shrotum ichChAmi seyaM yUyam ekAtmAnastiShThatha, ekamanasA susaMvAdasambandhIyavishvAsasya pakShe yatadhve, vipakShaishcha kenApi prakAreNa na vyAkulIkriyadhva iti|