Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 15:20 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

20 anyena nichitAyAM bhittAvahaM yanna nichinomi tannimittaM yatra yatra sthAne khrIShTasya nAma kadApi kenApi na j nApitaM tatra tatra susaMvAdaM prachArayitum ahaM yate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अन्येन निचितायां भित्तावहं यन्न निचिनोमि तन्निमित्तं यत्र यत्र स्थाने ख्रीष्टस्य नाम कदापि केनापि न ज्ञापितं तत्र तत्र सुसंवादं प्रचारयितुम् अहं यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অন্যেন নিচিতাযাং ভিত্তাৱহং যন্ন নিচিনোমি তন্নিমিত্তং যত্ৰ যত্ৰ স্থানে খ্ৰীষ্টস্য নাম কদাপি কেনাপি ন জ্ঞাপিতং তত্ৰ তত্ৰ সুসংৱাদং প্ৰচাৰযিতুম্ অহং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অন্যেন নিচিতাযাং ভিত্তাৱহং যন্ন নিচিনোমি তন্নিমিত্তং যত্র যত্র স্থানে খ্রীষ্টস্য নাম কদাপি কেনাপি ন জ্ঞাপিতং তত্র তত্র সুসংৱাদং প্রচারযিতুম্ অহং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အနျေန နိစိတာယာံ ဘိတ္တာဝဟံ ယန္န နိစိနောမိ တန္နိမိတ္တံ ယတြ ယတြ သ္ထာနေ ခြီၐ္ဋသျ နာမ ကဒါပိ ကေနာပိ န ဇ္ဉာပိတံ တတြ တတြ သုသံဝါဒံ ပြစာရယိတုမ် အဟံ ယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 anyEna nicitAyAM bhittAvahaM yanna nicinOmi tannimittaM yatra yatra sthAnE khrISTasya nAma kadApi kEnApi na jnjApitaM tatra tatra susaMvAdaM pracArayitum ahaM yatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 15:20
6 अन्तरसन्दर्भाः  

ataeva romAnivAsinAM yuShmAkaM samIpe.api yathAshakti susaMvAdaM prachArayitum aham udyatosmi|


yadi vA preritA na bhavanti tadA kathaM prachArayiShyanti? yAdR^ishaM likhitam Aste, yathA, mA NgalikaM susaMvAdaM dadatyAnIya ye narAH| prachArayanti shAnteshcha susaMvAdaM janAstu ye| teShAM charaNapadmAni kIdR^ik shobhAnvitAni hi|


bhinnajAtIyAH pavitreNAtmanA pAvitanaivedyarUpA bhUtvA yad grAhyA bhaveyustannimittamaham Ishvarasya susaMvAdaM prachArayituM bhinnajAtIyAnAM madhye yIshukhrIShTasya sevakatvaM dAnaM IshvarAt labdhavAnasmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्