Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 14:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 apara ncha kashchijjano dinAd dinaM visheShaM manyate kashchittuु sarvvANi dinAni samAnAni manyate, ekaiko janaH svIyamanasi vivichya nishchinotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 अपरञ्च कश्चिज्जनो दिनाद् दिनं विशेषं मन्यते कश्चित्तुु सर्व्वाणि दिनानि समानानि मन्यते, एकैको जनः स्वीयमनसि विविच्य निश्चिनोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 অপৰঞ্চ কশ্চিজ্জনো দিনাদ্ দিনং ৱিশেষং মন্যতে কশ্চিত্তুु সৰ্ৱ্ৱাণি দিনানি সমানানি মন্যতে, একৈকো জনঃ স্ৱীযমনসি ৱিৱিচ্য নিশ্চিনোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 অপরঞ্চ কশ্চিজ্জনো দিনাদ্ দিনং ৱিশেষং মন্যতে কশ্চিত্তুु সর্ৱ্ৱাণি দিনানি সমানানি মন্যতে, একৈকো জনঃ স্ৱীযমনসি ৱিৱিচ্য নিশ্চিনোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 အပရဉ္စ ကၑ္စိဇ္ဇနော ဒိနာဒ် ဒိနံ ဝိၑေၐံ မနျတေ ကၑ္စိတ္တုु သရွွာဏိ ဒိနာနိ သမာနာနိ မနျတေ, ဧကဲကော ဇနး သွီယမနသိ ဝိဝိစျ နိၑ္စိနောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 aparanjca kazcijjanO dinAd dinaM vizESaM manyatE kazcittuु sarvvANi dinAni samAnAni manyatE, EkaikO janaH svIyamanasi vivicya nizcinOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 14:5
9 अन्तरसन्दर्भाः  

prathamato ye sAkShiNo vAkyaprachArakAshchAsan te.asmAkaM madhye yadyat sapramANaM vAkyamarpayanti sma


kimapi vastu svabhAvato nAshuchi bhavatItyahaM jAne tathA prabhunA yIshukhrIShTenApi nishchitaM jAne, kintu yo jano yad dravyam apavitraM jAnIte tasya kR^ite tad apavitram Aste|


kintu yaH kashchit saMshayya bhu Nkte.arthAt na pratItya bhu Nkte, sa evAvashyaM daNDArho bhaviShyati, yato yat pratyayajaM nahi tadeva pApamayaM bhavati|


kintvIshvareNa yat pratishrutaM tat sAdhayituM shakyata iti nishchitaM vij nAya dR^iDhavishvAsaH san Ishvarasya mahimAnaM prakAshayA nchakAra|


tathA sati yasya kR^ite khrIShTo mamAra tava sa durbbalo bhrAtA tava j nAnAt kiM na vinaMkShyati?


adhikantu j nAnaM sarvveShAM nAsti yataH kechidadyApi devatAM sammanya devaprasAdamiva tad bhakShyaM bhu njate tena durbbalatayA teShAM svAntAni malImasAni bhavanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्