Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 asmAd IshvarAnugraheNa visheShaM visheShaM dAnam asmAsu prApteShu satsu kopi yadi bhaviShyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अस्माद् ईश्वरानुग्रहेण विशेषं विशेषं दानम् अस्मासु प्राप्तेषु सत्सु कोपि यदि भविष्यद्वाक्यं वदति तर्हि प्रत्ययस्य परिमाणानुसारतः स तद् वदतु;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অস্মাদ্ ঈশ্ৱৰানুগ্ৰহেণ ৱিশেষং ৱিশেষং দানম্ অস্মাসু প্ৰাপ্তেষু সৎসু কোপি যদি ভৱিষ্যদ্ৱাক্যং ৱদতি তৰ্হি প্ৰত্যযস্য পৰিমাণানুসাৰতঃ স তদ্ ৱদতু;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অস্মাদ্ ঈশ্ৱরানুগ্রহেণ ৱিশেষং ৱিশেষং দানম্ অস্মাসু প্রাপ্তেষু সৎসু কোপি যদি ভৱিষ্যদ্ৱাক্যং ৱদতি তর্হি প্রত্যযস্য পরিমাণানুসারতঃ স তদ্ ৱদতু;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အသ္မာဒ် ဤၑွရာနုဂြဟေဏ ဝိၑေၐံ ဝိၑေၐံ ဒါနမ် အသ္မာသု ပြာပ္တေၐု သတ္သု ကောပိ ယဒိ ဘဝိၐျဒွါကျံ ဝဒတိ တရှိ ပြတျယသျ ပရိမာဏာနုသာရတး သ တဒ် ဝဒတု;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 asmAd IzvarAnugrahENa vizESaM vizESaM dAnam asmAsu prAptESu satsu kOpi yadi bhaviSyadvAkyaM vadati tarhi pratyayasya parimANAnusArataH sa tad vadatu;

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:6
31 अन्तरसन्दर्भाः  

pashyata, yuShmAkamantikam ahaM bhaviShyadvAdino buddhimata upAdhyAyAMshcha preShayiShyAmi, kintu teShAM katipayA yuShmAbhi rghAniShyante, krushe cha ghAniShyante, kechid bhajanabhavane kaShAbhirAghAniShyante, nagare nagare tADiShyante cha;


tato yena dve poTalike labdhe sopyAgatya jagAda, he prabho, bhavatA mayi dve poTalike samarpite, pashyatu te mayA dviguNIkR^ite|


ataeva Ishvarasya shAstre proktamasti teShAmantike bhaviShyadvAdinaH preritAMshcha preShayiShyAmi tataste teShAM kAMshchana haniShyanti kAMshchana tADashShyinti|


apara ncha barNabbAH, shimon yaM nigraM vadanti, kurInIyalUkiyo herodA rAj nA saha kR^itavidyAाbhyAso minahem, shaulashchaite ye kiyanto janA bhaviShyadvAdina upadeShTArashchAntiyakhiyAnagarasthamaNDalyAm Asan,


yihUdAsIlau cha svayaM prachArakau bhUtvA bhrAtR^igaNaM nAnopadishya tAn susthirAn akurutAm|


IshvaraH kathayAmAsa yugAntasamaye tvaham| varShiShyAmi svamAtmAnaM sarvvaprANyupari dhruvam| bhAvivAkyaM vadiShyanti kanyAH putrAshcha vastutaH|pratyAdesha ncha prApsyanti yuShmAkaM yuvamAnavAH| tathA prAchInalokAstu svapnAn drakShyanti nishchitaM|


yato yuShmAkaM mama cha vishvAsena vayam ubhaye yathA shAntiyuktA bhavAma iti kAraNAd


kashchidapi jano yogyatvAdadhikaM svaM na manyatAM kintu Ishvaro yasmai pratyayasya yatparimANam adadAt sa tadanusArato yogyarUpaM svaM manutAm, IshvarAd anugrahaM prAptaH san yuShmAkam ekaikaM janam ityAj nApayAmi|


kintvidAnIm IshvareNa yathAbhilaShitaM tathaivA Ngapratya NgAnAm ekaikaM sharIre sthApitaM|


apara ncha yadyaham IshvarIyAdeshADhyaH syAM sarvvANi guptavAkyAni sarvvavidyA ncha jAnIyAM pUrNavishvAsaH san shailAn sthAnAntarIkarttuM shaknuyA ncha kintu yadi premahIno bhaveyaM tarhyagaNanIya eva bhavAmi|


yUyaM premAcharaNe prayatadhvam AtmikAn dAyAnapi visheShata IshvarIyAdeshakathanasAmarthyaM prAptuM cheShTadhvaM|


kintu sarvveShvIshvarIyAdeshaM prakAshayatsu yadyavishvAsI j nAnAkA NkShI vA kashchit tatrAgachChati tarhi sarvvaireva tasya pApaj nAnaM parIkShA cha jAyate,


aparaM dvau trayo veshvarIyAdeshavaktAraH svaM svamAdeshaM kathayantu tadanye cha taM vichArayantu|


paulaH kaH? Apallo rvA kaH? tau parichArakamAtrau tayorekaikasmai cha prabhu ryAdR^ik phalamadadAt tadvat tayordvArA yUyaM vishvAsino jAtAH|


yato mamAvastheva sarvvamAnavAnAmavasthA bhavatviti mama vA nChA kintvIshvarAd ekenaiko varo.anyena chAnyo vara itthamekaikena svakIyavaro labdhaH|


yasmin ichChukatA vidyate tena yanna dhAryyate tasmAt so.anugR^ihyata iti nahi kintu yad dhAryyate tasmAdeva|


pUrvvayugeShu mAnavasantAnAstaM j nApitA nAsan kintvadhunA sa bhAvastasya pavitrAn preritAn bhaviShyadvAdinashcha pratyAtmanA prakAshito.abhavat;


sa eva cha kAMshchana preritAn aparAn bhaviShyadvAdino.aparAn susaMvAdaprachArakAn aparAn pAlakAn upadeshakAMshcha niyuktavAn|


asmAkaM madhye ye siddhAstaiH sarvvaistadeva bhAvyatAM, yadi cha ka nchana viShayam adhi yuShmAkam aparo bhAvo bhavati tarhIshvarastamapi yuShmAkaM prati prakAshayiShyati|


shAstrIyaM kimapi bhaviShyadvAkyaM manuShyasya svakIyabhAvabodhakaM nahi, etad yuShmAbhiH samyak j nAyatAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्