Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 12:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 tathA kAryye nirAlasyA manasi cha sodyogAH santaH prabhuM sevadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 तथा कार्य्ये निरालस्या मनसि च सोद्योगाः सन्तः प्रभुं सेवध्वम्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 তথা কাৰ্য্যে নিৰালস্যা মনসি চ সোদ্যোগাঃ সন্তঃ প্ৰভুং সেৱধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 তথা কার্য্যে নিরালস্যা মনসি চ সোদ্যোগাঃ সন্তঃ প্রভুং সেৱধ্ৱম্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 တထာ ကာရျျေ နိရာလသျာ မနသိ စ သောဒျောဂါး သန္တး ပြဘုံ သေဝဓွမ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 tathA kAryyE nirAlasyA manasi ca sOdyOgAH santaH prabhuM sEvadhvam|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 12:11
33 अन्तरसन्दर्भाः  

duShkarmmaNAM bAhulyA ncha bahUnAM prema shItalaM bhaviShyati|


tadA tasya prabhuH pratyavadat re duShTAlasa dAsa, yatrAhaM na vapAmi, tatra Chinadmi, yatra cha na kirAmi, tatreva saMgR^ihlAmIti chedajAnAstarhi


sa shikShitaprabhumArgo manasodyogI cha san yohano majjanamAtraM j nAtvA yathArthatayA prabhoH kathAM kathayan samupAdishat|


phalataH sarvvathA namramanAH san bahushrupAtena yihudIyAnAm kumantraNAjAtanAnAparIkShAbhiH prabhoH sevAmakaravaM|


yataH prabhunAhUto yo dAsaH sa prabho rmochitajanaH| tadvad tenAhUtaH svatantro jano.api khrIShTasya dAsa eva|


choraH punashchairyyaM na karotu kintu dInAya dAne sAmarthyaM yajjAyate tadarthaM svakarAbhyAM sadvR^ittyA parishramaM karotu|


apara ncha he adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArtha nchAcharaNaM kurudhvaM yuShmAkamapyeko.adhipatiH svarge vidyata iti jAnIta|


anantaraM tA gR^ihAd gR^ihaM paryyaTantya AlasyaM shikShante kevalamAlasyaM nahi kintvanarthakAlApaM parAdhikAracharchchA nchApi shikShamANA anuchitAni vAkyAni bhAShante|


ataeva nishchalarAjyaprAptairasmAbhiH so.anugraha Alambitavyo yena vayaM sAdaraM sabhaya ncha tuShTijanakarUpeNeshvaraM sevituM shaknuyAma|


yUyaM parasparam aparAdhAn a NgIkurudhvam ArogyaprAptyartha nchaikajano .anyasya kR^ite prArthanAM karotu dhArmmikasya sayatnA prArthanA bahushaktivishiShTA bhavati|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


visheShataH parasparaM gADhaM prema kuruta, yataH, pApAnAmapi bAhulyaM premnaivAchChAdayiShyate|


ki ncha tava viruddhaM mayaitat vaktavyaM yat tava prathamaM prema tvayA vyahIyata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्