Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:36 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

36 yato vastumAtrameva tasmAt tena tasmai chAbhavat tadIyo mahimA sarvvadA prakAshito bhavatu| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

36 यतो वस्तुमात्रमेव तस्मात् तेन तस्मै चाभवत् तदीयो महिमा सर्व्वदा प्रकाशितो भवतु। इति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

36 যতো ৱস্তুমাত্ৰমেৱ তস্মাৎ তেন তস্মৈ চাভৱৎ তদীযো মহিমা সৰ্ৱ্ৱদা প্ৰকাশিতো ভৱতু| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

36 যতো ৱস্তুমাত্রমেৱ তস্মাৎ তেন তস্মৈ চাভৱৎ তদীযো মহিমা সর্ৱ্ৱদা প্রকাশিতো ভৱতু| ইতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

36 ယတော ဝသ္တုမာတြမေဝ တသ္မာတ် တေန တသ္မဲ စာဘဝတ် တဒီယော မဟိမာ သရွွဒါ ပြကာၑိတော ဘဝတု၊ ဣတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

36 yatO vastumAtramEva tasmAt tEna tasmai cAbhavat tadIyO mahimA sarvvadA prakAzitO bhavatu| iti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:36
40 अन्तरसन्दर्भाः  

asmAn parIkShAM mAnaya, kintu pApAtmano rakSha; rAjatvaM gauravaM parAkramaH ete sarvve sarvvadA tava; tathAstu|


yo rAjA prabho rnAmnAyAti sa dhanyaH svarge kushalaM sarvvochche jayadhvani rbhavatu, kathAmetAM kathayitvA sAnandam uchairIshvaraM dhanyaM vaktumArebhe|


sarvvordvvasthairIshvarasya mahimA samprakAshyatAM| shAntirbhUyAt pR^ithivyAstu santoShashcha narAn prati||


kintu so.asmAkaM kasmAchchidapi dUre tiShThatIti nahi, vayaM tena nishvasanaprashvasanagamanAgamanaprANadhAraNAni kurmmaH, puुnashcha yuShmAkameva katipayAH kavayaH kathayanti ‘tasya vaMshA vayaM smo hi` iti|


sarvvaj na Ishvarastasya dhanyavAdo yIshukhrIShTena santataM bhUyAt| iti|


yato yathA puMso yoShid udapAdi tathA yoShitaH pumAn jAyate, sarvvavastUni cheshvarAd utpadyante|


tathApyasmAkamadvitIya IshvaraH sa pitA yasmAt sarvveShAM yadartha nchAsmAkaM sR^iShTi rjAtA, asmAka nchAdvitIyaH prabhuH sa yIshuH khrIShTo yena sarvvavastUnAM yenAsmAkamapi sR^iShTiH kR^itA|


yIshurasmAkaM pApahetorAtmotsargaM kR^itavAn sa sarvvadA dhanyo bhUyAt| tathAstu|


khrIShTayIshunA samite rmadhye sarvveShu yugeShu tasya dhanyavAdo bhavatu| iti|


asmAkaM piturIshvarasya dhanyavAdo.anantakAlaM yAvad bhavatu| Amen|


anAdirakShayo.adR^ishyo rAjA yo.advitIyaH sarvvaj na Ishvarastasya gauravaM mahimA chAnantakAlaM yAvad bhUyAt| Amen|


amaratAyA advitIya AkaraH, agamyatejonivAsI, marttyAnAM kenApi na dR^iShTaH kenApi na dR^ishyashcha| tasya gauravaparAkramau sadAtanau bhUyAstAM| Amen|


aparaM sarvvasmAd duShkarmmataH prabhu rmAm uddhariShyati nijasvargIyarAjyaM netuM mAM tArayiShyati cha| tasya dhanyavAdaH sadAkAlaM bhUyAt| Amen|


nijAbhimatasAdhanAya sarvvasmin satkarmmaNi yuShmAn siddhAn karotu, tasya dR^iShTau cha yadyat tuShTijanakaM tadeva yuShmAkaM madhye yIshunA khrIShTena sAdhayatu| tasmai mahimA sarvvadA bhUyAt| Amen|


apara ncha yasmai yena cha kR^itsnaM vastu sR^iShTaM vidyate bahusantAnAnAM vibhavAyAnayanakAle teShAM paritrANAgrasarasya duHkhabhogena siddhIkaraNamapi tasyopayuktam abhavat|


yo vAkyaM kathayati sa Ishvarasya vAkyamiva kathayatu yashcha param upakaroti sa IshvaradattasAmarthyAdivopakarotu| sarvvaviShaye yIshukhrIShTeneshvarasya gauravaM prakAshyatAM tasyaiva gauravaM parAkramashcha sarvvadA bhUyAt| Amena|


tasya gauravaM parAkramashchAnantakAlaM yAvad bhUyAt| Amen|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


yo .asmAkam advitIyastrANakarttA sarvvaj na Ishvarastasya gauravaM mahimA parAkramaH kartR^itva nchedAnIm anantakAlaM yAvad bhUyAt| Amen|


tataH paraM svargasthAnAM mahAjanatAyA mahAshabdo .ayaM mayA shrUtaH, brUta pareshvaraM dhanyam asmadIyo ya IshvaraH| tasyAbhavat paritrANAM prabhAvashcha parAkramaH|


pana rmAm avadat samAptaM, ahaM kaH kShashcha, aham Adirantashcha yaH pipAsati tasmA ahaM jIvanadAyiprasravaNasya toyaM vinAmUlyaM dAsyAmi|


uchchaiHsvarairidaM kathayanti cha, siMhAsanopaviShTasya parameshasya naH stavaH|stavashcha meShavatsasya sambhUyAt trANakAraNAt|


tathAstu dhanyavAdashcha tejo j nAnaM prashaMsanaM| shauryyaM parAkramashchApi shaktishcha sarvvameva tat| varttatAmIshvare.asmAkaM nityaM nityaM tathAstviti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्