Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 11:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 IshvareNa svIkIyalokA apasAritA ahaM kim IdR^ishaM vAkyaM bravImi? tanna bhavatu yato.ahamapi binyAmInagotrIya ibrAhImavaMshIya isrAyelIyaloko.asmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ईश्वरेण स्वीकीयलोका अपसारिता अहं किम् ईदृशं वाक्यं ब्रवीमि? तन्न भवतु यतोऽहमपि बिन्यामीनगोत्रीय इब्राहीमवंशीय इस्रायेलीयलोकोऽस्मि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ঈশ্ৱৰেণ স্ৱীকীযলোকা অপসাৰিতা অহং কিম্ ঈদৃশং ৱাক্যং ব্ৰৱীমি? তন্ন ভৱতু যতোঽহমপি বিন্যামীনগোত্ৰীয ইব্ৰাহীমৱংশীয ইস্ৰাযেলীযলোকোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ঈশ্ৱরেণ স্ৱীকীযলোকা অপসারিতা অহং কিম্ ঈদৃশং ৱাক্যং ব্রৱীমি? তন্ন ভৱতু যতোঽহমপি বিন্যামীনগোত্রীয ইব্রাহীমৱংশীয ইস্রাযেলীযলোকোঽস্মি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 ဤၑွရေဏ သွီကီယလောကာ အပသာရိတာ အဟံ ကိမ် ဤဒၖၑံ ဝါကျံ ဗြဝီမိ? တန္န ဘဝတု ယတော'ဟမပိ ဗိနျာမီနဂေါတြီယ ဣဗြာဟီမဝံၑီယ ဣသြာယေလီယလောကော'သ္မိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 IzvarENa svIkIyalOkA apasAritA ahaM kim IdRzaM vAkyaM bravImi? tanna bhavatu yatO'hamapi binyAmInagOtrIya ibrAhImavaMzIya isrAyElIyalOkO'smi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 11:1
17 अन्तरसन्दर्भाः  

sa Agatya tAn kR^iShIvalAn hatvA pareShAM hasteShu tatkShetraM samarpayiShyati; iti kathAM shrutvA te .avadan etAdR^ishI ghaTanA na bhavatu|


pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|


ahaM yirUshAlamnagare svadeshIyalokAnAM madhye tiShThan A yauvanakAlAd yadrUpam AcharitavAn tad yihUdIyalokAH sarvve vidanti|


patanArthaM te skhalitavanta iti vAchaM kimahaM vadAmi? tanna bhavatu kintu tAn udyoginaH karttuM teShAM patanAd itaradeshIyalokaiH paritrANaM prAptaM|


kenApi prakAreNa nahi| yadyapi sarvve manuShyA mithyAvAdinastathApIshvaraH satyavAdI| shAstre yathA likhitamAste, atastvantu svavAkyena nirddoSho hi bhaviShyasi| vichAre chaiva niShpApo bhaviShyasi na saMshayaH|


tasmAd ahaM svajAtIyabhrAtR^iNAM nimittAt svayaM khrIShTAchChApAkrAnto bhavitum aichCham|


te kim ibrilokAH? ahamapIbrI| te kim isrAyelIyAH? ahamapIsrAyelIyaH| te kim ibrAhImo vaMshAH? ahamapIbrAhImo vaMshaH|


yato.aham aShTamadivase tvakChedaprApta isrAyelvaMshIyo binyAmInagoShThIya ibrikulajAta ibriyo vyavasthAcharaNe phirUshI


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्