Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 10:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 kintu te sarvve taM susaMvAdaM na gR^ihItavantaH| yishAyiyo yathA likhitavAn| asmatprachArite vAkye vishvAsamakaroddhi kaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 किन्तु ते सर्व्वे तं सुसंवादं न गृहीतवन्तः। यिशायियो यथा लिखितवान्। अस्मत्प्रचारिते वाक्ये विश्वासमकरोद्धि कः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 কিন্তু তে সৰ্ৱ্ৱে তং সুসংৱাদং ন গৃহীতৱন্তঃ| যিশাযিযো যথা লিখিতৱান্| অস্মৎপ্ৰচাৰিতে ৱাক্যে ৱিশ্ৱাসমকৰোদ্ধি কঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 কিন্তু তে সর্ৱ্ৱে তং সুসংৱাদং ন গৃহীতৱন্তঃ| যিশাযিযো যথা লিখিতৱান্| অস্মৎপ্রচারিতে ৱাক্যে ৱিশ্ৱাসমকরোদ্ধি কঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 ကိန္တု တေ သရွွေ တံ သုသံဝါဒံ န ဂၖဟီတဝန္တး၊ ယိၑာယိယော ယထာ လိခိတဝါန်၊ အသ္မတ္ပြစာရိတေ ဝါကျေ ဝိၑွာသမကရောဒ္ဓိ ကး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 kintu tE sarvvE taM susaMvAdaM na gRhItavantaH| yizAyiyO yathA likhitavAn| asmatpracAritE vAkyE vizvAsamakarOddhi kaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 10:16
21 अन्तरसन्दर्भाः  

yathA karNaiH shroShyatha yUyaM vai kintu yUyaM na bhotsyatha| netrairdrakShyatha yUya ncha parij nAtuM na shakShyatha| te mAnuShA yathA naiva paripashyanti lochanaiH| karNai ryathA na shR^iNvanti na budhyante cha mAnasaiH| vyAvarttiteShu chitteShu kAle kutrApi tairjanaiH| mattaste manujAH svasthA yathA naiva bhavanti cha| tathA teShAM manuShyANAM kriyante sthUlabuddhayaH| badhirIbhUtakarNAshcha jAtAshcha mudritA dR^ishaH|


kintvahaM pUrvvamakathayaM yUyaM mama meShA na bhavatha, kAraNAdasmAn na vishvasitha|


aparaM yeShAM madhye yIshunA khrIShTena yUyamapyAhUtAste .anyadeshIyalokAstasya nAmni vishvasya nideshagrAhiNo yathA bhavanti


kiyatInAM shAkhAnAM Chedane kR^ite tvaM vanyajitavR^ikShasya shAkhA bhUtvA yadi tachChAkhAnAM sthAne ropitA sati jitavR^ikShIyamUlasya rasaM bhuMkShe,


tasyA mantraNAyA j nAnaM labdhvA mayA yaH susaMvAdo yIshukhrIShTamadhi prachAryyate, tadanusArAd yuShmAn dharmme susthirAn karttuM samartho yo.advitIyaH


aparaM ye janAH satyadharmmam agR^ihItvA viparItadharmmam gR^ihlanti tAdR^ishA virodhijanAH kopaM krodha ncha bhokShyante|


kaishchid avishvasane kR^ite teShAm avishvasanAt kim Ishvarasya vishvAsyatAyA hAnirutpatsyate?


apara ncha pUrvvaM yUyaM pApasya bhR^ityA Asteti satyaM kintu yasyAM shikShArUpAyAM mUShAyAM nikShiptA abhavata tasyA AkR^itiM manobhi rlabdhavanta iti kAraNAd Ishvarasya dhanyavAdo bhavatu|


he nirbbodhA gAlAtilokAH, yuShmAkaM madhye krushe hata iva yIshuH khrIShTo yuShmAkaM samakShaM prakAshita AsIt ato yUyaM yathA satyaM vAkyaM na gR^ihlItha tathA kenAmuhyata?


pUrvvaM yUyaM sundaram adhAvata kintvidAnIM kena bAdhAM prApya satyatAM na gR^ihlItha?


tadAnIm IshvarAnabhij nebhyo .asmatprabho ryIshukhrIShTasya susaMvAdAgrAhakebhyashcha lokebhyo jAjvalyamAnena vahninA samuchitaM phalaM yIshunA dAsyate;


vishvAsenebrAhIm AhUtaH san Aj nAM gR^ihItvA yasya sthAnasyAdhikArastena prAptavyastat sthAnaM prasthitavAn kintu prasthAnasamaye kka yAmIti nAjAnAt|


yato .asmAkaM samIpe yadvat tadvat teShAM samIpe.api susaMvAdaH prachArito .abhavat kintu taiH shrutaM vAkyaM tAn prati niShphalam abhavat, yataste shrotAro vishvAsena sArddhaM tannAmishrayan|


itthaM siddhIbhUya nijAj nAgrAhiNAM sarvveShAm anantaparitrANasya kAraNasvarUpo .abhavat|


yUyam AtmanA satyamatasyAj nAgrahaNadvArA niShkapaTAya bhrAtR^ipremne pAvitamanaso bhUtvA nirmmalAntaHkaraNaiH parasparaM gADhaM prema kuruta|


te chAvishvAsAd vAkyena skhalanti skhalane cha niyuktAH santi|


he yoShitaH, yUyamapi nijasvAminAM vashyA bhavata tathA sati yadi kechid vAkye vishvAsino na santi tarhi


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्