Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




रोमियों 1:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 anashvarasyeshvarasya gauravaM vihAya nashvaramanuShyapashupakShyurogAmiprabhR^iterAkR^itivishiShTapratimAstairAshritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 अनश्वरस्येश्वरस्य गौरवं विहाय नश्वरमनुष्यपशुपक्ष्युरोगामिप्रभृतेराकृतिविशिष्टप्रतिमास्तैराश्रिताः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 অনশ্ৱৰস্যেশ্ৱৰস্য গৌৰৱং ৱিহায নশ্ৱৰমনুষ্যপশুপক্ষ্যুৰোগামিপ্ৰভৃতেৰাকৃতিৱিশিষ্টপ্ৰতিমাস্তৈৰাশ্ৰিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 অনশ্ৱরস্যেশ্ৱরস্য গৌরৱং ৱিহায নশ্ৱরমনুষ্যপশুপক্ষ্যুরোগামিপ্রভৃতেরাকৃতিৱিশিষ্টপ্রতিমাস্তৈরাশ্রিতাঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 အနၑွရသျေၑွရသျ ဂေါ်ရဝံ ဝိဟာယ နၑွရမနုၐျပၑုပက္ၐျုရောဂါမိပြဘၖတေရာကၖတိဝိၑိၐ္ဋပြတိမာသ္တဲရာၑြိတား၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 anazvarasyEzvarasya gauravaM vihAya nazvaramanuSyapazupakSyurOgAmiprabhRtErAkRtiviziSTapratimAstairAzritAH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




रोमियों 1:23
16 अन्तरसन्दर्भाः  

tanmadhye nAnaprakArA grAmyavanyapashavaH khecharorogAmiprabhR^itayo jantavashchAsan|


ataeva yadi vayam Ishvarasya vaMshA bhavAmastarhi manuShyai rvidyayA kaushalena cha takShitaM svarNaM rUpyaM dR^iShad vaiteShAmIshvaratvam asmAbhi rna j nAtavyaM|


iti hetorIshvarastAn kukriyAyAM samarpya nijanijakuchintAbhilAShAbhyAM svaM svaM sharIraM parasparam apamAnitaM karttum adadAt|


pUrvvaM bhinnajAtIyA yUyaM yadvad vinItAstadvad avAkpratimAnAm anugAmina Adhbam iti jAnItha|


AyuSho yaH samayo vyatItastasmin yuShmAbhi ryad devapUjakAnAm ichChAsAdhanaM kAmakutsitAbhilAShamadyapAnara NgarasamattatAghR^iNArhadevapUjAcharaNa nchAkAri tena bAhulyaM|


aparam avashiShTA ye mAnavA tai rdaNDai rna hatAste yathA dR^iShTishravaNagamanashaktihInAn svarNaraupyapittalaprastarakAShThamayAn vigrahAn bhUtAMshcha na pUjayiShyanti tathA svahastAnAM kriyAbhyaH svamanAMsi na parAvarttitavantaH


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्