Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 9:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 mayA ye .ashvA ashvArohiNashcha dR^iShTAsta etAdR^ishAH, teShAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi cha varmmANyAsan, vAjinA ncha siMhamUrddhasadR^ishA mUrddhAnaH, teShAM mukhebhyo vahnidhUmagandhakA nirgachChanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 मया ये ऽश्वा अश्वारोहिणश्च दृष्टास्त एतादृशाः, तेषां वह्निस्वरूपाणि नीलप्रस्तरस्वरूपाणि गन्धकस्वरूपाणि च वर्म्माण्यासन्, वाजिनाञ्च सिंहमूर्द्धसदृशा मूर्द्धानः, तेषां मुखेभ्यो वह्निधूमगन्धका निर्गच्छन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 মযা যে ঽশ্ৱা অশ্ৱাৰোহিণশ্চ দৃষ্টাস্ত এতাদৃশাঃ, তেষাং ৱহ্নিস্ৱৰূপাণি নীলপ্ৰস্তৰস্ৱৰূপাণি গন্ধকস্ৱৰূপাণি চ ৱৰ্ম্মাণ্যাসন্, ৱাজিনাঞ্চ সিংহমূৰ্দ্ধসদৃশা মূৰ্দ্ধানঃ, তেষাং মুখেভ্যো ৱহ্নিধূমগন্ধকা নিৰ্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 মযা যে ঽশ্ৱা অশ্ৱারোহিণশ্চ দৃষ্টাস্ত এতাদৃশাঃ, তেষাং ৱহ্নিস্ৱরূপাণি নীলপ্রস্তরস্ৱরূপাণি গন্ধকস্ৱরূপাণি চ ৱর্ম্মাণ্যাসন্, ৱাজিনাঞ্চ সিংহমূর্দ্ধসদৃশা মূর্দ্ধানঃ, তেষাং মুখেভ্যো ৱহ্নিধূমগন্ধকা নির্গচ্ছন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 မယာ ယေ 'ၑွာ အၑွာရောဟိဏၑ္စ ဒၖၐ္ဋာသ္တ ဧတာဒၖၑား, တေၐာံ ဝဟ္နိသွရူပါဏိ နီလပြသ္တရသွရူပါဏိ ဂန္ဓကသွရူပါဏိ စ ဝရ္မ္မာဏျာသန်, ဝါဇိနာဉ္စ သိံဟမူရ္ဒ္ဓသဒၖၑာ မူရ္ဒ္ဓါနး, တေၐာံ မုခေဘျော ဝဟ္နိဓူမဂန္ဓကာ နိရ္ဂစ္ဆန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 mayA yE 'zvA azvArOhiNazca dRSTAsta EtAdRzAH, tESAM vahnisvarUpANi nIlaprastarasvarUpANi gandhakasvarUpANi ca varmmANyAsan, vAjinAnjca siMhamUrddhasadRzA mUrddhAnaH, tESAM mukhEbhyO vahnidhUmagandhakA nirgacchanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 9:17
16 अन्तरसन्दर्भाः  

yadi kechit tau hiMsituM cheShTante tarhi tayo rvadanAbhyAm agni rnirgatya tayoH shatrUn bhasmIkariShyati| yaH kashchit tau hiMsituM cheShTate tenaivameva vinaShTavyaM|


so .apIshvarasya krodhapAtre sthitam amishritaM madat arthata Ishvarasya krodhamadaM pAsyati pavitradUtAnAM meShashAvakasya cha sAkShAd vahnigandhakayo ryAtanAM lapsyate cha|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


teShAM bhramayitA cha shayatAno vahnigandhakayo rhrade .arthataH pashu rmithyAbhaviShyadvAdI cha yatra tiShThatastatraiva nikShiptaH, tatrAnantakAlaM yAvat te divAnishaM yAtanAM bhokShyante|


pa nchamaM vaidUryyasya, ShaShThaM shoNaratnasya, saptamaM chandrakAntasya,aShTamaM gomedasya, navamaM padmarAgasya, dashamaM lashUnIyasya, ekAdashaM Sherojasya, dvAdashaM marTIShmaNeshchAsti|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


etaistribhi rdaNDairarthatasteShAM mukhebhyo nirgachChadbhi rvahnidhUmagandhakai rmAnuShANAM tutIyAMsho .aghAni|


lauhakavachavat teShAM kavachAni santi, teShAM pakShANAM shabdo raNAya dhAvatAmashvarathAnAM samUhasya shabdatulyaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्