Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 5:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 पत्रे गृहीते चत्वारः प्राणिनश्चतुर्विंंशतिप्राचीनाश्च तस्य मेषशावकस्यान्तिके प्रणिपतन्ति तेषाम् एकैकस्य करयो र्वीणां सुगन्धिद्रव्यैः परिपूर्णं स्वर्णमयपात्रञ्च तिष्ठति तानि पवित्रलोकानां प्रार्थनास्वरूपाणि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পত্ৰে গৃহীতে চৎৱাৰঃ প্ৰাণিনশ্চতুৰ্ৱিংংশতিপ্ৰাচীনাশ্চ তস্য মেষশাৱকস্যান্তিকে প্ৰণিপতন্তি তেষাম্ একৈকস্য কৰযো ৰ্ৱীণাং সুগন্ধিদ্ৰৱ্যৈঃ পৰিপূৰ্ণং স্ৱৰ্ণমযপাত্ৰঞ্চ তিষ্ঠতি তানি পৱিত্ৰলোকানাং প্ৰাৰ্থনাস্ৱৰূপাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পত্রে গৃহীতে চৎৱারঃ প্রাণিনশ্চতুর্ৱিংংশতিপ্রাচীনাশ্চ তস্য মেষশাৱকস্যান্তিকে প্রণিপতন্তি তেষাম্ একৈকস্য করযো র্ৱীণাং সুগন্ধিদ্রৱ্যৈঃ পরিপূর্ণং স্ৱর্ণমযপাত্রঞ্চ তিষ্ঠতি তানি পৱিত্রলোকানাং প্রার্থনাস্ৱরূপাণি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပတြေ ဂၖဟီတေ စတွာရး ပြာဏိနၑ္စတုရွိံံၑတိပြာစီနာၑ္စ တသျ မေၐၑာဝကသျာန္တိကေ ပြဏိပတန္တိ တေၐာမ် ဧကဲကသျ ကရယော ရွီဏာံ သုဂန္ဓိဒြဝျဲး ပရိပူရ္ဏံ သွရ္ဏမယပါတြဉ္စ တိၐ္ဌတိ တာနိ ပဝိတြလောကာနာံ ပြာရ္ထနာသွရူပါဏိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 patrE gRhItE catvAraH prANinazcaturviMMzatiprAcInAzca tasya mESazAvakasyAntikE praNipatanti tESAm Ekaikasya karayO rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtranjca tiSThati tAni pavitralOkAnAM prArthanAsvarUpANi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 5:8
27 अन्तरसन्दर्भाः  

pare.ahani yohan svanikaTamAgachChantaM yishuM vilokya prAvochat jagataH pApamochakam Ishvarasya meShashAvakaM pashyata|


yaH putraM sat karoti sa tasya prerakamapi sat karoti|


aparaM jagati svakIyAdvitIyaputrasya punarAnayanakAle tenoktaM, yathA, "Ishvarasya sakalai rdUtaireSha eva praNamyatAM|"


tato jagataH sR^iShTikAlAt Cheditasya meShavatsasya jIvanapustake yAvatAM nAmAni likhitAni na vidyante te pR^ithivInivAsinaH sarvve taM pashuM praNaMsyanti|


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


aparaM chaturNAM prANinAm ekastebhyaH saptadUtebhyaH saptasuvarNakaMsAn adadAt|


tataH paraM chaturvviMshatiprAchInAshchatvAraH prANinashcha praNipatya siMhAsanopaviShTam IshvaraM praNamyAvadan, tathAstu parameshashcha sarvvaireva prashasyatAM||


te chaturviMshatiprAchInA api tasya siMhAsanopaviShTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMshcha siMhAsanasyAntike nikShipya vadanti,


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|


teShAM chaturNAm ekaikasya prANinaH ShaT pakShAH santi te cha sarvvA NgeShvabhyantare cha bahuchakShurvishiShTAH, te divAnishaM na vishrAmya gadanti pavitraH pavitraH pavitraH sarvvashaktimAn varttamAno bhUto bhaviShyaMshcha prabhuH parameshvaraH|


aparaM nirIkShamANena mayA siMhAsanasya prANichatuShTayasya prAchInavargasya cha parito bahUnAM dUtAnAM ravaH shrutaH, teShAM saMkhyA ayutAyutAni sahasrasahastrANi cha|


tairuchchairidam uktaM, parAkramaM dhanaM j nAnaM shaktiM gauravamAdaraM| prashaMsA nchArhati prAptuM Chedito meShashAvakaH||


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


anantaraM mayi nirIkShamANe meShashAvakena tAsAM saptamudrANAm ekA mudrA muktA tatasteShAM chaturNAm ekasya prANina Agatya pashyetivAchako meghagarjanatulyo ravo mayA shrutaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्