Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 4:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 aparaM siMhAsanasyAntike sphaTikatulyaH kAchamayo jalAshayo vidyate, aparam agrataH pashchAchcha bahuchakShuShmantashchatvAraH prANinaH siMhasanasya madhye chaturdikShu cha vidyante|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 अपरं सिंहासनस्यान्तिके स्फटिकतुल्यः काचमयो जलाशयो विद्यते, अपरम् अग्रतः पश्चाच्च बहुचक्षुष्मन्तश्चत्वारः प्राणिनः सिंहसनस्य मध्ये चतुर्दिक्षु च विद्यन्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 অপৰং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপৰম্ অগ্ৰতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱাৰঃ প্ৰাণিনঃ সিংহসনস্য মধ্যে চতুৰ্দিক্ষু চ ৱিদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 অপরং সিংহাসনস্যান্তিকে স্ফটিকতুল্যঃ কাচমযো জলাশযো ৱিদ্যতে, অপরম্ অগ্রতঃ পশ্চাচ্চ বহুচক্ষুষ্মন্তশ্চৎৱারঃ প্রাণিনঃ সিংহসনস্য মধ্যে চতুর্দিক্ষু চ ৱিদ্যন্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 အပရံ သိံဟာသနသျာန္တိကေ သ္ဖဋိကတုလျး ကာစမယော ဇလာၑယော ဝိဒျတေ, အပရမ် အဂြတး ပၑ္စာစ္စ ဗဟုစက္ၐုၐ္မန္တၑ္စတွာရး ပြာဏိနး သိံဟသနသျ မဓျေ စတုရ္ဒိက္ၐု စ ဝိဒျန္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 aparaM siMhAsanasyAntikE sphaTikatulyaH kAcamayO jalAzayO vidyatE, aparam agrataH pazcAcca bahucakSuSmantazcatvAraH prANinaH siMhasanasya madhyE caturdikSu ca vidyantE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 4:6
25 अन्तरसन्दर्भाः  

siMhasanasyAntike prANichatuShTayasya prAchInavargasya chAntike .api te navInamekaM gItam agAyan kintu dharaNItaH parikrItAn tAn chatushchatvAriMshatyahasrAdhikalakShalokAn vinA nApareNa kenApi tad gItaM shikShituM shakyate|


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


aparaM chaturNAM prANinAm ekastebhyaH saptadUtebhyaH saptasuvarNakaMsAn adadAt|


tataH paraM chaturvviMshatiprAchInAshchatvAraH prANinashcha praNipatya siMhAsanopaviShTam IshvaraM praNamyAvadan, tathAstu parameshashcha sarvvaireva prashasyatAM||


sA IshvarIyapratApavishiShTA tasyAstejo mahArgharatnavad arthataH sUryyakAntamaNitejastulyaM|


tasya prAchIrasya nirmmitiH sUryyakAntamaNibhi rnagarI cha nirmmalakAchatulyena shuddhasuvarNena nirmmitA|


dvAdashagopurANi dvAdashamuktAbhi rnirmmitAni, ekaikaM gopuram ekaikayA muktayA kR^itaM nagaryyA mahAmArgashchAchChakAchavat nirmmalasuvarNena nirmmitaM|


anantaraM sa sphaTikavat nirmmalam amR^itatoyasya sroto mAm a_urshayat tad Ishvarasya meShashAvakasya cha siMhAsanAt nirgachChati|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


aparaM nirIkShamANena mayA siMhAsanasya prANichatuShTayasya prAchInavargasya cha parito bahUnAM dUtAnAM ravaH shrutaH, teShAM saMkhyA ayutAyutAni sahasrasahastrANi cha|


aparaM te chatvAraH prANinaH kathitavantastathAstu, tatashchaturviMshatiprAchInA api praNipatya tam anantakAlajIvinaM prANaman|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


anantaraM mayi nirIkShamANe meShashAvakena tAsAM saptamudrANAm ekA mudrA muktA tatasteShAM chaturNAm ekasya prANina Agatya pashyetivAchako meghagarjanatulyo ravo mayA shrutaH|


anantaraM prANichatuShTayasya madhyAd vAgiyaM shrutA godhUmAnAmekaH seTako mudrApAdaikamUlyaH, yavAnA ncha seTakatrayaM mudrApAdaikamUlyaM tailadrAkShArasAshcha tvayA mA hiMsitavyAH|


tataH sarvve dUtAH siMhAsanasya prAchInavargasya prANichatuShTayasya cha paritastiShThantaH siMhAsanasyAntike nyUbjIbhUyeshvaraM praNamya vadanti,


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्