Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 pashya mayA shIghram AgantavyaM tava yadasti tat dhAraya ko .api tava kirITaM nApaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 पश्य मया शीघ्रम् आगन्तव्यं तव यदस्ति तत् धारय को ऽपि तव किरीटं नापहरतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 পশ্য মযা শীঘ্ৰম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধাৰয কো ঽপি তৱ কিৰীটং নাপহৰতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 পশ্য মযা শীঘ্রম্ আগন্তৱ্যং তৱ যদস্তি তৎ ধারয কো ঽপি তৱ কিরীটং নাপহরতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ပၑျ မယာ ၑီဃြမ် အာဂန္တဝျံ တဝ ယဒသ္တိ တတ် ဓာရယ ကော 'ပိ တဝ ကိရီဋံ နာပဟရတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 pazya mayA zIghram AgantavyaM tava yadasti tat dhAraya kO 'pi tava kirITaM nApaharatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:11
19 अन्तरसन्दर्भाः  

mallA api sarvvabhoge parimitabhogino bhavanti te tu mlAnAM srajaM lipsante kintu vayam amlAnAM lipsAmahe|


yuShmAkaM vinItatvaM sarvvamAnavai rj nAyatAM, prabhuH sannidhau vidyate|


aparaM yo mallai ryudhyati sa yadi niyamAnusAreNa na yuddhyati tarhi kirITaM na lapsyate|


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


yo janaH parIkShAM sahate sa eva dhanyaH, yataH parIkShitatvaM prApya sa prabhunA svapremakAribhyaH pratij nAtaM jIvanamukuTaM lapsyate|


he bhrAtaraH, yUyaM yad daNDyA na bhaveta tadarthaM parasparaM na glAyata, pashyata vichArayitA dvArasamIpe tiShThati|


etasya bhaviShyadvaktR^igranthasya vAkyAnAM pAThakaH shrotArashcha tanmadhye likhitAj nAgrAhiNashcha dhanyA yataH sa kAlaH sannikaTaH|


tvayA yo yaH kleshaH soDhavyastasmAt mA bhaiShIH pashya shayatAno yuShmAkaM parIkShArthaM kAMshchit kArAyAM nikShepsyati dasha dinAni yAvat klesho yuShmAsu varttiShyate cha| tvaM mR^ityuparyyantaM vishvAsyo bhava tenAhaM jIvanakirITaM tubhyaM dAsyAmi|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


pashyAhaM tUrNam AgachChAmi, ekaikasmai svakriyAnuyAyiphaladAnArthaM maddAtavyaphalaM mama samavartti|


etat sAkShyaM yo dadAti sa eva vakti satyam ahaM tUrNam AgachChAmi| tathAstu| prabho yIshoे, AgamyatAM bhavatA|


pashyAhaM tUrNam AgachChAmi, etadgranthasya bhaviShyadvAkyAni yaH pAlayati sa eva dhanyaH|


ataH kIdR^ishIM shikShAM labdhavAn shrutavAshchAsi tat smaran tAM pAlaya svamanaH parivarttaya cha| chet prabuddho na bhavestarhyahaM stena iva tava samIpam upasthAsyAmi ki ncha kasmin daNDe upasthAsyAmi tanna j nAsyasi|


te chaturviMshatiprAchInA api tasya siMhAsanopaviShTasyAntike praNinatya tam anantajIvinaM praNamanti svIyakirITAMshcha siMhAsanasyAntike nikShipya vadanti,


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्