Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 3:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 aparaM sArddisthasamite rdUtaM pratIdaM likha, yo jana Ishvarasya saptAtmanaH sapta tArAshcha dhArayati sa eva bhAShate, tava kriyA mama gocharAH, tvaM jIvadAkhyo .asi tathApi mR^ito .asi tadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 अपरं सार्द्दिस्थसमिते र्दूतं प्रतीदं लिख, यो जन ईश्वरस्य सप्तात्मनः सप्त ताराश्च धारयति स एव भाषते, तव क्रिया मम गोचराः, त्वं जीवदाख्यो ऽसि तथापि मृतो ऽसि तदपि जानामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 অপৰং সাৰ্দ্দিস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ, যো জন ঈশ্ৱৰস্য সপ্তাত্মনঃ সপ্ত তাৰাশ্চ ধাৰযতি স এৱ ভাষতে, তৱ ক্ৰিযা মম গোচৰাঃ, ৎৱং জীৱদাখ্যো ঽসি তথাপি মৃতো ঽসি তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 অপরং সার্দ্দিস্থসমিতে র্দূতং প্রতীদং লিখ, যো জন ঈশ্ৱরস্য সপ্তাত্মনঃ সপ্ত তারাশ্চ ধারযতি স এৱ ভাষতে, তৱ ক্রিযা মম গোচরাঃ, ৎৱং জীৱদাখ্যো ঽসি তথাপি মৃতো ঽসি তদপি জানামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 အပရံ သာရ္ဒ္ဒိသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ, ယော ဇန ဤၑွရသျ သပ္တာတ္မနး သပ္တ တာရာၑ္စ ဓာရယတိ သ ဧဝ ဘာၐတေ, တဝ ကြိယာ မမ ဂေါစရား, တွံ ဇီဝဒါချော 'သိ တထာပိ မၖတော 'သိ တဒပိ ဇာနာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 aparaM sArddisthasamitE rdUtaM pratIdaM likha, yO jana Izvarasya saptAtmanaH sapta tArAzca dhArayati sa Eva bhASatE, tava kriyA mama gOcarAH, tvaM jIvadAkhyO 'si tathApi mRtO 'si tadapi jAnAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 3:1
30 अन्तरसन्दर्भाः  

yato mama putroyam amriyata punarajIvId hAritashcha labdhobhUt tatasta Ananditum Arebhire|


kintu tavAyaM bhrAtA mR^itaH punarajIvId hAritashcha bhUtvA prAptobhUt, etasmAt kAraNAd utsavAnandau karttum uchitamasmAkam|


apara ncha tasya pUrNatAyA vayaM sarvve kramashaH kramashonugrahaM prAptAH|


nAhamenaM pratyabhij nAtavAn iti satyaM kintu yo jale majjayituM mAM prairayat sa evemAM kathAmakathayat yasyoparyyAtmAnam avatarantam avatiShThanta ncha drakShayasi saeva pavitre Atmani majjayiShyati|


ityuktvA sa teShAmupari dIrghaprashvAsaM dattvA kathitavAn pavitram AtmAnaM gR^ihlIta|


IshvareNa yaH preritaH saeva IshvarIyakathAM kathayati yata Ishvara AtmAnaM tasmai aparimitam adadAt|


sa Ishvarasya dakShiNakareNonnatiM prApya pavitra Atmina pitA yama NgIkAraM kR^itavAn tasya phalaM prApya yat pashyatha shR^iNutha cha tadavarShat|


purA yUyam aparAdhaiH pApaishcha mR^itAH santastAnyAcharanta ihalokasya saMsArAnusAreNAkAsharAjyasyAdhipatim


tasya svapremno bAhulyAd aparAdhai rmR^itAnapyasmAn khrIShTena saha jIvitavAn yato.anugrahAd yUyaM paritrANaM prAptAH|


sa cha yuShmAn aparAdhaiH shArIrikAtvakChedena cha mR^itAn dR^iShTvA tena sArddhaM jIvitavAn yuShmAkaM sarvvAn aparAdhAn kShamitavAn,


kintu yA vidhavA sukhabhogAsaktA sA jIvatyapi mR^itA bhavati|


ataevAtmahIno deho yathA mR^ito.asti tathaiva karmmahInaH pratyayo.api mR^ito.asti|


visheShatasteShAmantarvvAsI yaH khrIShTasyAtmA khrIShTe varttiShyamANAni duHkhAni tadanugAmiprabhAva ncha pUrvvaM prAkAshayat tena kaH kIdR^isho vA samayo niradishyataitasyAnusandhAnaM kR^itavantaH|


yuShmAkaM premabhojyeShu te vighnajanakA bhavanti, Atmambharayashcha bhUtvA nirlajjayA yuShmAbhiH sArddhaM bhu njate| te vAyubhishchAlitA nistoyameghA hemantakAlikA niShphalA dvi rmR^itA unmUlitA vR^ikShAH,


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


tasya dakShiNahaste sapta tArA vidyante vaktrAchcha tIkShNo dvidhAraH kha Ngo nirgachChati mukhamaNDala ncha svatejasA dedIpyamAnasya sUryyasya sadR^ishaM|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


tava kriyAH prema vishvAsaH paricharyyA sahiShNutA cha mama gocharAH, tava prathamakriyAbhyaH sheShakriyAH shreShThAstadapi jAnAmi|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


tava kriyAH klesho dainya ncha mama gocharAH kintu tvaM dhanavAnasi ye cha yihUdIyA na santaH shayatAnasya samAjAH santi tathApi svAn yihUdIyAn vadanti teShAM nindAmapyahaM jAnAmi|


prabuddho bhava, avashiShTaM yadyat mR^itakalpaM tadapi sabalIkuru yata Ishvarasya sAkShAt tava karmmANi na siddhAnIti pramANaM mayA prAptaM|


tava kriyA mama gocharAH pashya tava samIpe .ahaM muktaM dvAraM sthApitavAn tat kenApi roddhuM na shakyate yatastavAlpaM balamAste tathApi tvaM mama vAkyaM pAlitavAn mama nAmno .asvIkAraM na kR^itavAMshcha|


tasya siMhAsanasya madhyAt taDito ravAH stanitAni cha nirgachChanti siMhAsanasyAntike cha sapta dIpA jvalanti ta Ishvarasya saptAtmAnaH|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्