Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:22 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

22 tasyA antara ekamapi mandiraM mayA na dR^iShTaM sataH sarvvashaktimAn prabhuH parameshvaro meShashAvakashcha svayaM tasya mandiraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

22 तस्या अन्तर एकमपि मन्दिरं मया न दृष्टं सतः सर्व्वशक्तिमान् प्रभुः परमेश्वरो मेषशावकश्च स्वयं तस्य मन्दिरं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

22 তস্যা অন্তৰ একমপি মন্দিৰং মযা ন দৃষ্টং সতঃ সৰ্ৱ্ৱশক্তিমান্ প্ৰভুঃ পৰমেশ্ৱৰো মেষশাৱকশ্চ স্ৱযং তস্য মন্দিৰং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

22 তস্যা অন্তর একমপি মন্দিরং মযা ন দৃষ্টং সতঃ সর্ৱ্ৱশক্তিমান্ প্রভুঃ পরমেশ্ৱরো মেষশাৱকশ্চ স্ৱযং তস্য মন্দিরং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

22 တသျာ အန္တရ ဧကမပိ မန္ဒိရံ မယာ န ဒၖၐ္ဋံ သတး သရွွၑက္တိမာန် ပြဘုး ပရမေၑွရော မေၐၑာဝကၑ္စ သွယံ တသျ မန္ဒိရံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

22 tasyA antara Ekamapi mandiraM mayA na dRSTaM sataH sarvvazaktimAn prabhuH paramEzvarO mESazAvakazca svayaM tasya mandiraM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:22
25 अन्तरसन्दर्भाः  

tato yIshustAnuvAcha, yUyaM kimetAni na pashyatha? yuShmAnahaM satyaM vadAmi, etannichayanasya pAShANaikamapyanyapAShANeाpari na sthAsyati sarvvANi bhUmisAt kAriShyante|


yadi teneshvarasya mahimA prakAshate tarhIshvaropi svena tasya mahimAnaM prakAshayiShyati tUrNameva prakAshayiShyati|


yIshuravochat he yoShit mama vAkye vishvasihi yadA yUyaM kevalashaile.asmin vA yirUshAlam nagare piturbhajanaM na kariShyadhve kAla etAdR^isha AyAti|


kintu yadA satyabhaktA AtmanA satyarUpeNa cha piturbhajanaM kariShyante samaya etAdR^isha AyAti, varam idAnImapi vidyate ; yata etAdR^isho bhatkAn pitA cheShTate|


varttamAno bhUto bhaviShyaMshcha yaH sarvvashaktimAn prabhuH parameshvaraH sa gadati, ahameva kaH kShashchArthata Adirantashcha|


he bhUta varttamAnApi bhaviShyaMshcha pareshvara| he sarvvashaktiman svAmin vayaM te kurmmahe stavaM| yat tvayA kriyate rAjyaM gR^ihItvA te mahAbalaM|


ime yoShitAM sa Ngena na kala NkitA yataste .amaithunA meShashAvako yat kimapi sthAnaM gachChet tatsarvvasmin sthAne tam anugachChanti yataste manuShyANAM madhyataH prathamaphalAnIveshvarasya meShashAvakasya cha kR^ite parikrItAH|


IshvaradAsasya mUsaso gItaM meShashAvakasya cha gItaM gAyanto vadanti, yathA, sarvvashaktivishiShTastvaM he prabho parameshvara|tvadIyasarvvakarmmANi mahAnti chAdbhutAni cha| sarvvapuNyavatAM rAjan mArgA nyAyyA R^itAshcha te|


ta AshcharyyakarmmakAriNo bhUtAnAm AtmAnaH santi sarvvashaktimata Ishvarasya mahAdine yena yuddhena bhavitavyaM tatkR^ite kR^itsrajagato rAj nAH saMgrahItuM teShAM sannidhiM nirgachChanti|


anantaraM vedIto bhAShamANasya kasyachid ayaM ravo mayA shrutaH, he parashvara satyaM tat he sarvvashaktiman prabho| satyA nyAyyAshcha sarvvA hi vichArAj nAstvadIyakAH||


tasya vaktrAd ekastIkShaNaH kha Ngo nirgachChati tena kha Ngena sarvvajAtIyAstenAghAtitavyAH sa cha lauhadaNDena tAn chArayiShyati sarvvashaktimata Ishvarasya prachaNDakoparasotpAdakadrAkShAkuNDe yadyat tiShThati tat sarvvaM sa eva padAbhyAM pinaShTi|


teShAM chaturNAm ekaikasya prANinaH ShaT pakShAH santi te cha sarvvA NgeShvabhyantare cha bahuchakShurvishiShTAH, te divAnishaM na vishrAmya gadanti pavitraH pavitraH pavitraH sarvvashaktimAn varttamAno bhUto bhaviShyaMshcha prabhuH parameshvaraH|


aparaM siMhAsanasya chaturNAM prANinAM prAchInavargasya cha madhya eko meShashAvako mayA dR^iShTaH sa Chedita iva tasya saptashR^i NgANi saptalochanAni cha santi tAni kR^itsnAM pR^ithivIM preShitA Ishvarasya saptAtmAnaH|


tatkAraNAt ta Ishvarasya siMhAsanasyAntike tiShThanto divArAtraM tasya mandire taM sevante siMhAsanopaviShTo janashcha tAn adhisthAsyati|


yataH siMhAsanAdhiShThAnakArI meShashAvakastAn chArayiShyati, amR^itatoyAnAM prasravaNAnAM sannidhiM tAn gamayiShyati cha, Ishvaro.api teShAM nayanabhyaH sarvvamashru pramArkShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्