Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 21:12 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

12 tasyAH prAchIraM bR^ihad uchcha ncha tatra dvAdasha gopurANi santi tadgopuropari dvAdasha svargadUtA vidyante tatra cha dvAdasha nAmAnyarthata isrAyelIyAnAM dvAdashavaMshAnAM nAmAni likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

12 तस्याः प्राचीरं बृहद् उच्चञ्च तत्र द्वादश गोपुराणि सन्ति तद्गोपुरोपरि द्वादश स्वर्गदूता विद्यन्ते तत्र च द्वादश नामान्यर्थत इस्रायेलीयानां द्वादशवंशानां नामानि लिखितानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

12 তস্যাঃ প্ৰাচীৰং বৃহদ্ উচ্চঞ্চ তত্ৰ দ্ৱাদশ গোপুৰাণি সন্তি তদ্গোপুৰোপৰি দ্ৱাদশ স্ৱৰ্গদূতা ৱিদ্যন্তে তত্ৰ চ দ্ৱাদশ নামান্যৰ্থত ইস্ৰাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

12 তস্যাঃ প্রাচীরং বৃহদ্ উচ্চঞ্চ তত্র দ্ৱাদশ গোপুরাণি সন্তি তদ্গোপুরোপরি দ্ৱাদশ স্ৱর্গদূতা ৱিদ্যন্তে তত্র চ দ্ৱাদশ নামান্যর্থত ইস্রাযেলীযানাং দ্ৱাদশৱংশানাং নামানি লিখিতানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

12 တသျား ပြာစီရံ ဗၖဟဒ် ဥစ္စဉ္စ တတြ ဒွါဒၑ ဂေါပုရာဏိ သန္တိ တဒ္ဂေါပုရောပရိ ဒွါဒၑ သွရ္ဂဒူတာ ဝိဒျန္တေ တတြ စ ဒွါဒၑ နာမာနျရ္ထတ ဣသြာယေလီယာနာံ ဒွါဒၑဝံၑာနာံ နာမာနိ လိခိတာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

12 tasyAH prAcIraM bRhad uccanjca tatra dvAdaza gOpurANi santi tadgOpurOpari dvAdaza svargadUtA vidyantE tatra ca dvAdaza nAmAnyarthata isrAyElIyAnAM dvAdazavaMzAnAM nAmAni likhitAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 21:12
21 अन्तरसन्दर्भाः  

tasmAdavadhaddhaM, eteShAM kShudraprANinAm ekamapi mA tuchChIkuruta,


tadvadahaM yuShmAn vyAharAmi, ekena pApinA manasi parivarttite, Ishvarasya dUtAnAM madhyepyAnando jAyate|


kiyatkAlAtparaM sa daridraH prANAn jahau; tataH svargIyadUtAstaM nItvA ibrAhImaH kroDa upaveshayAmAsuH|


tasyA NgIkArasya phalaM prAptum asmAkaM dvAdashavaMshA divAnishaM mahAyatnAd IshvarasevanaM kR^itvA yAM pratyAshAM kurvvanti tasyAH pratyAshAyA hetorahaM yihUdIyairapavAdito.abhavam|


ye paritrANasyAdhikAriNo bhaviShyanti teShAM paricharyyArthaM preShyamANAH sevanakAriNa AtmAnaH kiM te sarvve dUtA nahi?


pUrvvadishi trINi gopurANi uttaradishi trINi gopurANi dakShiNadiShi trINi gopurANi pashchImadishi cha trINi gopurANi santi|


anaraM nagaryyAstadIyagopurANAM tatprAchIrasya cha mApanArthaM mayA sambhAShamANasya dUtasya kare svarNamaya ekaH parimANadaNDa AsIt|


amutavR^ikShasyAdhikAraprAptyarthaM dvArai rnagarapraveshArtha ncha ye tasyAj nAH pAlayanti ta eva dhanyAH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्