Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:21 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

21 ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyaveshyAkriyAto manaHparivarttayituM nAbhilaShati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 अहं मनःपरिवर्त्तनाय तस्यै समयं दत्तवान् किन्तु सा स्वीयवेश्याक्रियातो मनःपरिवर्त्तयितुं नाभिलषति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 অহং মনঃপৰিৱৰ্ত্তনায তস্যৈ সমযং দত্তৱান্ কিন্তু সা স্ৱীযৱেশ্যাক্ৰিযাতো মনঃপৰিৱৰ্ত্তযিতুং নাভিলষতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 অহং মনঃপরিৱর্ত্তনায তস্যৈ সমযং দত্তৱান্ কিন্তু সা স্ৱীযৱেশ্যাক্রিযাতো মনঃপরিৱর্ত্তযিতুং নাভিলষতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 အဟံ မနးပရိဝရ္တ္တနာယ တသျဲ သမယံ ဒတ္တဝါန် ကိန္တု သာ သွီယဝေၑျာကြိယာတော မနးပရိဝရ္တ္တယိတုံ နာဘိလၐတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 ahaM manaHparivarttanAya tasyai samayaM dattavAn kintu sA svIyavEzyAkriyAtO manaHparivarttayituM nAbhilaSati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:21
9 अन्तरसन्दर्भाः  

IshvaraH kopaM prakAshayituM nijashaktiM j nApayitu nchechChan yadi vinAshasya yogyAni krodhabhAjanAni prati bahukAlaM dIrghasahiShNutAm Ashrayati;


purA nohasya samaye yAvat poto niramIyata tAvad Ishvarasya dIrghasahiShNutA yadA vyalambata tadA te.anAj nAgrAhiNo.abhavan| tena potonAlpe.arthAd aShTAveva prANinastoyam uttIrNAH|


asmAkaM prabho rdIrghasahiShNutA ncha paritrANajanikAM manyadhvaM| asmAkaM priyabhrAtre paulAya yat j nAnam adAyi tadanusAreNa so.api patre yuShmAn prati tadevAlikhat|


kechid yathA vilambaM manyante tathA prabhuH svapratij nAyAM vilambate tannahi kintu ko.api yanna vinashyet sarvvaM eva manaHparAvarttanaM gachCheyurityabhilaShan so .asmAn prati dIrghasahiShNutAM vidadhAti|


svakIyavyathAvraNakAraNAchcha svargastham anindan svakriyAbhyashcha manAMsi na parAvarttayan|


tena manuShyA mahAtApena tApitAsteShAM daNDAnAm AdhipatyavishiShTasyeshvarasya nAmAnindan tatprashaMsArtha ncha manaHparivarttanaM nAkurvvan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्