Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 2:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 aparaM thuyAtIrAsthasamite rdUtaM pratIdaM likha| yasya lochane vahnishikhAsadR^ishe charaNau cha supittalasa NkAshau sa Ishvaraputro bhAShate,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 अपरं थुयातीरास्थसमिते र्दूतं प्रतीदं लिख। यस्य लोचने वह्निशिखासदृशे चरणौ च सुपित्तलसङ्काशौ स ईश्वरपुत्रो भाषते,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 অপৰং থুযাতীৰাস্থসমিতে ৰ্দূতং প্ৰতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চৰণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱৰপুত্ৰো ভাষতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 অপরং থুযাতীরাস্থসমিতে র্দূতং প্রতীদং লিখ| যস্য লোচনে ৱহ্নিশিখাসদৃশে চরণৌ চ সুপিত্তলসঙ্কাশৌ স ঈশ্ৱরপুত্রো ভাষতে,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 အပရံ ထုယာတီရာသ္ထသမိတေ ရ္ဒူတံ ပြတီဒံ လိခ၊ ယသျ လောစနေ ဝဟ္နိၑိခါသဒၖၑေ စရဏော် စ သုပိတ္တလသင်္ကာၑော် သ ဤၑွရပုတြော ဘာၐတေ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 aparaM thuyAtIrAsthasamitE rdUtaM pratIdaM likha| yasya lOcanE vahnizikhAsadRzE caraNau ca supittalasagkAzau sa IzvaraputrO bhASatE,

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 2:18
22 अन्तरसन्दर्भाः  

etatkathanakAla eka ujjavalaH payodasteShAmupari ChAyAM kR^itavAn, vAridAd eShA nabhasIyA vAg babhUva, mamAyaM priyaH putraH, asmin mama mahAsantoSha etasya vAkyaM yUyaM nishAmayata|


yIshurakShaNAya niyuktaH shatasenApatistatsa Nginashcha tAdR^ishIM bhUkampAdighaTanAM dR^iShTvA bhItA avadan, eSha Ishvaraputro bhavati|


aparam eSha mama priyaH putra etasminneva mama mahAsantoSha etAdR^ishI vyomajA vAg babhUva|


tato dUto.akathayat pavitra AtmA tvAmAshrAyiShyati tathA sarvvashreShThasya shaktistavopari ChAyAM kariShyati tato hetostava garbbhAd yaH pavitrabAlako janiShyate sa Ishvaraputra iti khyAtiM prApsyati|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


nithanel achakathat, he guro bhavAn nitAntam Ishvarasya putrosi, bhavAn isrAyelvaMshasya rAjA|


tarhyAham Ishvarasya putra iti vAkyasya kathanAt yUyaM pitrAbhiShiktaM jagati prerita ncha pumAMsaM katham IshvaranindakaM vAdaya?


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


ataeva yaH kashchit tasmin vishvasiti sa daNDArho na bhavati kintu yaH kashchit tasmin na vishvasiti sa idAnImeva daNDArho bhavati,yataH sa IshvarasyAdvitIyaputrasya nAmani pratyayaM na karoti|


ahaM yuShmAnatiyathArthaM vadAmi yadA mR^itA Ishvaraputrasya ninAdaM shroShyanti ye cha shroShyanti te sajIvA bhaviShyanti samaya etAdR^isha AyAti varam idAnImapyupatiShThati|


tataH thuyAtIrAnagarIyA dhUSharAmbaravikrAyiNI ludiyAnAmikA yA IshvarasevikA yoShit shrotrINAM madhya AsIt tayA pauloktavAkyAni yad gR^ihyante tadarthaM prabhustasyA manodvAraM muktavAn|


itthaM mArgeNa gachChantau jalAshayasya samIpa upasthitau; tadA klIbo.avAdIt pashyAtra sthAne jalamAste mama majjane kA bAdhA?


pavitrasyAtmanaH sambandhena cheshvarasya prabhAvavAn putra iti shmashAnAt tasyotthAnena pratipannaM|


AtmaputraM na rakShitvA yo.asmAkaM sarvveShAM kR^ite taM pradattavAn sa kiM tena sahAsmabhyam anyAni sarvvANi na dAsyati?


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


iphiShasthasamite rdUtaM prati tvam idaM likha; yo dakShiNakareNa sapta tArA dhArayati saptAnAM suvarNadIpavR^ikShANAM madhye gamanAgamane karoti cha tenedam uchyate|


aparam avashiShTAn thuyAtIrasthalokAn arthato yAvantastAM shikShAM na dhArayanti ye cha kaishchit shayatAnasya gambhIrArthA uchyante tAn ye nAvagatavantastAnahaM vadAmi yuShmAsu kamapyaparaM bhAraM nAropayiShyAmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्