Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 paridhAnAya tasyai cha dattaH shubhraH suchelakaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 परिधानाय तस्यै च दत्तः शुभ्रः सुचेलकः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 পৰিধানায তস্যৈ চ দত্তঃ শুভ্ৰঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 পরিধানায তস্যৈ চ দত্তঃ শুভ্রঃ সুচেলকঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ပရိဓာနာယ တသျဲ စ ဒတ္တး ၑုဘြး သုစေလကး။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 paridhAnAya tasyai ca dattaH zubhraH sucElakaH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:8
21 अन्तरसन्दर्भाः  

tena tadAsyaM tejasvi, tadAbharaNam Alokavat pANDaramabhavat|


he mitra,tvaM vivAhIyavasanaM vinA kathamatra praviShTavAn? tena sa niruttaro babhUva|


tatastasya paridheyam IdR^isham ujjvalahimapANaDaraM jAtaM yad jagati kopi rajako na tAdR^ik pANaDaraM karttAM shaknoti|


vyAkulA bhavanti etarhi tejomayavastrAnvitau dvau puruShau tAsAM samIpe samupasthitau


yasmin samaye te vihAyasaM pratyananyadR^iShTyA tasya tAdR^isham Urdvvagamanam apashyan tasminneva samaye shuklavastrau dvau janau teShAM sannidhau daNDAyamAnau kathitavantau,


yUyaM prabhuyIshukhrIShTarUpaM parichChadaM paridhaddhvaM sukhAbhilAShapUraNAya shArIrikAcharaNaM mAcharata|


yIshukhrIShTe vishvAsakaraNAd IshvareNa dattaM tat puNyaM sakaleShu prakAshitaM sat sarvvAn vishvAsinaH prati varttate|


he prabho nAmadheyAtte ko na bhItiM gamiShyati| ko vA tvadIyanAmnashcha prashaMsAM na kariShyati| kevalastvaM pavitro .asi sarvvajAtIyamAnavAH| tvAmevAbhipraNaMsyanti samAgatya tvadantikaM| yasmAttava vichArAj nAH prAdurbhAvaM gatAH kila||


ye cha sapta dUtAH sapta daNDAn dhArayanti te tasmAt mandirAt niragachChan| teShAM parichChadA nirmmalashR^ibhravarNavastranirmmitA vakShAMsi cha suvarNashR^i Nkhalai rveShTitAnyAsan|


aparaM svargasthasainyAni shvetAshvArUDhAni parihitanirmmalashvetasUkShmavastrANi cha bhUtvA tamanugachChanti|


tvaM yad dhanI bhavestadarthaM matto vahnau tApitaM suvarNaM krINIhi nagnatvAt tava lajjA yanna prakAsheta tadarthaM paridhAnAya mattaH shubhravAsAMsi krINIhi yachcha tava dR^iShTiH prasannA bhavet tadarthaM chakShurlepanAyA njanaM mattaH krINIhIti mama mantraNA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्