Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 19:18 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

18 Ishvarasya mahAbhojye milata, rAj nAM kravyANi senApatInAM kravyANi vIrANAM kravyANyashvAnAM tadArUDhAnA ncha kravyANi dAsamuktAnAM kShudramahatAM sarvveShAmeva kravyANi cha yuShmAbhi rbhakShitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ईश्वरस्य महाभोज्ये मिलत, राज्ञां क्रव्याणि सेनापतीनां क्रव्याणि वीराणां क्रव्याण्यश्वानां तदारूढानाञ्च क्रव्याणि दासमुक्तानां क्षुद्रमहतां सर्व्वेषामेव क्रव्याणि च युष्माभि र्भक्षितव्यानि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ঈশ্ৱৰস্য মহাভোজ্যে মিলত, ৰাজ্ঞাং ক্ৰৱ্যাণি সেনাপতীনাং ক্ৰৱ্যাণি ৱীৰাণাং ক্ৰৱ্যাণ্যশ্ৱানাং তদাৰূঢানাঞ্চ ক্ৰৱ্যাণি দাসমুক্তানাং ক্ষুদ্ৰমহতাং সৰ্ৱ্ৱেষামেৱ ক্ৰৱ্যাণি চ যুষ্মাভি ৰ্ভক্ষিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ঈশ্ৱরস্য মহাভোজ্যে মিলত, রাজ্ঞাং ক্রৱ্যাণি সেনাপতীনাং ক্রৱ্যাণি ৱীরাণাং ক্রৱ্যাণ্যশ্ৱানাং তদারূঢানাঞ্চ ক্রৱ্যাণি দাসমুক্তানাং ক্ষুদ্রমহতাং সর্ৱ্ৱেষামেৱ ক্রৱ্যাণি চ যুষ্মাভি র্ভক্ষিতৱ্যানি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ဤၑွရသျ မဟာဘောဇျေ မိလတ, ရာဇ္ဉာံ ကြဝျာဏိ သေနာပတီနာံ ကြဝျာဏိ ဝီရာဏာံ ကြဝျာဏျၑွာနာံ တဒါရူဎာနာဉ္စ ကြဝျာဏိ ဒါသမုက္တာနာံ က္ၐုဒြမဟတာံ သရွွေၐာမေဝ ကြဝျာဏိ စ ယုၐ္မာဘိ ရ္ဘက္ၐိတဝျာနိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 Izvarasya mahAbhOjyE milata, rAjnjAM kravyANi sEnApatInAM kravyANi vIrANAM kravyANyazvAnAM tadArUPhAnAnjca kravyANi dAsamuktAnAM kSudramahatAM sarvvESAmEva kravyANi ca yuSmAbhi rbhakSitavyAni|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 19:18
18 अन्तरसन्दर्भाः  

tadA te paprachChuH, he prabho kutretthaM bhaviShyati? tataH sa uvAcha, yatra shavastiShThati tatra gR^idhrA milanti|


vijAtIyeShu kupyatsu prAdurbhUtA tava krudhA| mR^itAnAmapi kAlo .asau vichAro bhavitA yadA| bhR^ityAshcha tava yAvanto bhaviShyadvAdisAdhavaH|ye cha kShudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariShyate| gantavyashcha yadA nAsho vasudhAyA vinAshakaiH||


aparaM kShudramahaddhanidaridramuktadAsAn sarvvAn dakShiNakare bhAle vA kala NkaM grAhayati|


tvayA dR^iShTAni dasha shR^i NgANi pashushcheme tAM veshyAm R^itIyiShyante dInAM nagnA ncha kariShyanti tasyA mAMsAni bhokShyante vahninA tAM dAhayiShyanti cha|


anantaraM siMhAsanamadhyAd eSha ravo nirgato, yathA, he Ishvarasya dAseyAstadbhaktAH sakalA narAH| yUyaM kShudrA mahAntashcha prashaMsata va IshvaraM||


pR^ithivIsthA bhUpAlA mahAllokAH sahastrapatayo dhaninaH parAkramiNashcha lokA dAsA muktAshcha sarvve .api guhAsu giristhashaileShu cha svAn prAchChAdayan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्