Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:23 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

23 dIpasyApi prabhA tadvat puna rna drakShyate tvayi| na kanyAvarayoH shabdaH punaH saMshroShyate tvayi| yasmAnmukhyAH pR^ithivyA ye vaNijaste.abhavan tava| yasmAchcha jAtayaH sarvvA mohitAstava mAyayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 दीपस्यापि प्रभा तद्वत् पुन र्न द्रक्ष्यते त्वयि। न कन्यावरयोः शब्दः पुनः संश्रोष्यते त्वयि। यस्मान्मुख्याः पृथिव्या ये वणिजस्तेऽभवन् तव। यस्माच्च जातयः सर्व्वा मोहितास्तव मायया।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 দীপস্যাপি প্ৰভা তদ্ৱৎ পুন ৰ্ন দ্ৰক্ষ্যতে ৎৱযি| ন কন্যাৱৰযোঃ শব্দঃ পুনঃ সংশ্ৰোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সৰ্ৱ্ৱা মোহিতাস্তৱ মাযযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 দীপস্যাপি প্রভা তদ্ৱৎ পুন র্ন দ্রক্ষ্যতে ৎৱযি| ন কন্যাৱরযোঃ শব্দঃ পুনঃ সংশ্রোষ্যতে ৎৱযি| যস্মান্মুখ্যাঃ পৃথিৱ্যা যে ৱণিজস্তেঽভৱন্ তৱ| যস্মাচ্চ জাতযঃ সর্ৱ্ৱা মোহিতাস্তৱ মাযযা|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ဒီပသျာပိ ပြဘာ တဒွတ် ပုန ရ္န ဒြက္ၐျတေ တွယိ၊ န ကနျာဝရယေား ၑဗ္ဒး ပုနး သံၑြောၐျတေ တွယိ၊ ယသ္မာန္မုချား ပၖထိဝျာ ယေ ဝဏိဇသ္တေ'ဘဝန် တဝ၊ ယသ္မာစ္စ ဇာတယး သရွွာ မောဟိတာသ္တဝ မာယယာ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 dIpasyApi prabhA tadvat puna rna drakSyatE tvayi| na kanyAvarayOH zabdaH punaH saMzrOSyatE tvayi| yasmAnmukhyAH pRthivyA yE vaNijastE'bhavan tava| yasmAcca jAtayaH sarvvA mOhitAstava mAyayA|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:23
26 अन्तरसन्दर्भाः  

sa bahukAlAn mAyAvikriyayA sarvvAn atIva mohayA nchakAra, tasmAt te taM menire|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


yasyA vyabhichAramadena cha pR^ithivInivAsino mattA abhavan tasyA bahutoyeShUpaviShTAyA mahAveshyAyA daNDam ahaM tvAM darshayAmi|


tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|


vallakIvAdinAM shabdaM puna rna shroShyate tvayi| gAthAkAnA ncha shabdo vA vaMshItUryyAdivAdinAM| shilpakarmmakaraH ko .api puna rna drakShyate tvayi| peShaNIprastaradhvAnaH puna rna shroShyate tvayi|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


vyabhichArastayA sArddhaM sukhabhogashcha yaiH kR^itaH, te sarvva eva rAjAnastaddAhadhUmadarshanAt, prarodiShyanti vakShAMsi chAhaniShyanti bAhubhiH|


kintu bhItAnAm avishvAsinAM ghR^iNyAnAM narahantR^iNAM veshyAgAminAM mohakAnAM devapUjakAnAM sarvveShAm anR^itavAdinA nchAMsho vahnigandhakajvalitahrade bhaviShyati, eSha eva dvitIyo mR^ityuH|


kukkurai rmAyAvibhiH pu NgAmibhi rnarahantR^iृbhi rdevArchchakaiH sarvvairanR^ite prIyamANairanR^itAchAribhishcha bahiH sthAtavyaM|


tadAnIM rAtriH puna rna bhaviShyati yataH prabhuH parameshvarastAn dIpayiShyati te chAnantakAlaM yAvad rAjatvaM kariShyante|


pR^ithivIsthA bhUpAlA mahAllokAH sahastrapatayo dhaninaH parAkramiNashcha lokA dAsA muktAshcha sarvve .api guhAsu giristhashaileShu cha svAn prAchChAdayan|


svabadhakuhakavyabhichArachauryyobhyo .api manAMsi na parAvarttitavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्