Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 18:15 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

15 tadvikretAro ye vaNijastayA dhanino jAtAste tasyA yAtanAyA bhayAd dUre tiShThanato rodiShyanti shochantashchedaM gadiShyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 तद्विक्रेतारो ये वणिजस्तया धनिनो जातास्ते तस्या यातनाया भयाद् दूरे तिष्ठनतो रोदिष्यन्ति शोचन्तश्चेदं गदिष्यन्ति

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 তদ্ৱিক্ৰেতাৰো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূৰে তিষ্ঠনতো ৰোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 তদ্ৱিক্রেতারো যে ৱণিজস্তযা ধনিনো জাতাস্তে তস্যা যাতনাযা ভযাদ্ দূরে তিষ্ঠনতো রোদিষ্যন্তি শোচন্তশ্চেদং গদিষ্যন্তি

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တဒွိကြေတာရော ယေ ဝဏိဇသ္တယာ ဓနိနော ဇာတာသ္တေ တသျာ ယာတနာယာ ဘယာဒ် ဒူရေ တိၐ္ဌနတော ရောဒိၐျန္တိ ၑောစန္တၑ္စေဒံ ဂဒိၐျန္တိ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tadvikrEtArO yE vaNijastayA dhaninO jAtAstE tasyA yAtanAyA bhayAd dUrE tiSThanatO rOdiSyanti zOcantazcEdaM gadiSyanti

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 18:15
14 अन्तरसन्दर्भाः  

lokAnupadishan jagAda, mama gR^ihaM sarvvajAtIyAnAM prArthanAgR^iham iti nAmnA prathitaM bhaviShyati etat kiM shAstre likhitaM nAsti? kintu yUyaM tadeva chorANAM gahvaraM kurutha|


tataH sveShAM lAbhasya pratyAshA viphalA jAteti vilokya tasyAH prabhavaH paulaM sIla ncha dhR^itvAkR^iShya vichArasthAne.adhipatInAM samIpam Anayan|


phalataH suvarNaraupyamaNimuktAH sUkShmavastrANi kR^iShNalohitavAsAMsi paTTavastrANi sindUravarNavAsAMsi chandanAdikAShThAni gajadantena mahArghakAShThena pittalalauhAbhyAM marmmaraprastareNa vA nirmmitAni sarvvavidhapAtrANi


tvagelA dhUpaH sugandhidravyaM gandharaso drAkShArasastailaM shasyachUrNaM godhUmo gAvo meShA ashvA rathA dAseyA manuShyaprANAshchaitAni paNyadravyANi kenApi na krIyante|


tava mano.abhilAShasya phalAnAM samayo gataH, tvatto dUrIkR^itaM yadyat shobhanaM bhUShaNaM tava, kadAchana taduddesho na puna rlapsyate tvayA|


aparaM svashiraHsu mR^ittikAM nikShipya te rudantaH shochantashchochchaiHsvareNedaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sa nchitA sarvvaiH sAmudrapotanAyakaiH, ekasminneva daNDe sA sampUrNochChinnatAM gatA|


yataH sarvvajAtIyAstasyA vyabhichArajAtAM kopamadirAM pItavantaH pR^ithivyA rAjAnashcha tayA saha vyabhichAraM kR^itavantaH pR^ithivyA vaNijashcha tasyAH sukhabhogabAhulyAd dhanADhyatAM gatavantaH|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्