Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 tataH sa dUto mAm avadat kutastavAshcharyyaj nAnaM jAyate? asyA yoShitastadvAhanasya saptashirobhi rdashashR^i Ngaishcha yuktasya pashoshcha nigUDhabhAvam ahaM tvAM j nApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 ततः स दूतो माम् अवदत् कुतस्तवाश्चर्य्यज्ञानं जायते? अस्या योषितस्तद्वाहनस्य सप्तशिरोभि र्दशशृङ्गैश्च युक्तस्य पशोश्च निगूढभावम् अहं त्वां ज्ञापयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 ততঃ স দূতো মাম্ অৱদৎ কুতস্তৱাশ্চৰ্য্যজ্ঞানং জাযতে? অস্যা যোষিতস্তদ্ৱাহনস্য সপ্তশিৰোভি ৰ্দশশৃঙ্গৈশ্চ যুক্তস্য পশোশ্চ নিগূঢভাৱম্ অহং ৎৱাং জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 ততঃ স দূতো মাম্ অৱদৎ কুতস্তৱাশ্চর্য্যজ্ঞানং জাযতে? অস্যা যোষিতস্তদ্ৱাহনস্য সপ্তশিরোভি র্দশশৃঙ্গৈশ্চ যুক্তস্য পশোশ্চ নিগূঢভাৱম্ অহং ৎৱাং জ্ঞাপযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 တတး သ ဒူတော မာမ် အဝဒတ် ကုတသ္တဝါၑ္စရျျဇ္ဉာနံ ဇာယတေ? အသျာ ယောၐိတသ္တဒွါဟနသျ သပ္တၑိရောဘိ ရ္ဒၑၑၖင်္ဂဲၑ္စ ယုက္တသျ ပၑောၑ္စ နိဂူဎဘာဝမ် အဟံ တွာံ ဇ္ဉာပယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 tataH sa dUtO mAm avadat kutastavAzcaryyajnjAnaM jAyatE? asyA yOSitastadvAhanasya saptazirObhi rdazazRggaizca yuktasya pazOzca nigUPhabhAvam ahaM tvAM jnjApayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:7
6 अन्तरसन्दर्भाः  

vidharmmasya nigUDho guNa idAnImapi phalati kintu yastaM nivArayati so.adyApi dUrIkR^ito nAbhavat|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


tataH svarge .aparam ekaM chitraM dR^iShTaM mahAnAga eka upAtiShThat sa lohitavarNastasya sapta shirAMsi sapta shR^i NgANi shiraHsu cha sapta kirITAnyAsan|


tvayA dR^iShTo .asau pashurAsIt nedAnIM varttate kintu rasAtalAt tenodetavyaM vinAshashcha gantavyaH| tato yeShAM nAmAni jagataH sR^iShTikAlam Arabhya jIvanapustake likhitAni na vidyante te pR^ithivInivAsino bhUtam avarttamAnamupasthAsyanta ncha taM pashuM dR^iShTvAshcharyyaM maMsyante|


tadanantaraM svargAd avarohan apara eko dUto mayA dR^iShTaH sa mahAparAkramavishiShTastasya tejasA cha pR^ithivI dIptA|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्