Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tasyA bhAle nigUDhavAkyamidaM pR^ithivIsthaveshyAnAM ghR^iNyakriyANA ncha mAtA mahAbAbiliti nAma likhitam Aste|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तस्या भाले निगूढवाक्यमिदं पृथिवीस्थवेश्यानां घृण्यक्रियाणाञ्च माता महाबाबिलिति नाम लिखितम् आस्ते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তস্যা ভালে নিগূঢৱাক্যমিদং পৃথিৱীস্থৱেশ্যানাং ঘৃণ্যক্ৰিযাণাঞ্চ মাতা মহাবাবিলিতি নাম লিখিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তস্যা ভালে নিগূঢৱাক্যমিদং পৃথিৱীস্থৱেশ্যানাং ঘৃণ্যক্রিযাণাঞ্চ মাতা মহাবাবিলিতি নাম লিখিতম্ আস্তে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တသျာ ဘာလေ နိဂူဎဝါကျမိဒံ ပၖထိဝီသ္ထဝေၑျာနာံ ဃၖဏျကြိယာဏာဉ္စ မာတာ မဟာဗာဗိလိတိ နာမ လိခိတမ် အာသ္တေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tasyA bhAlE nigUPhavAkyamidaM pRthivIsthavEzyAnAM ghRNyakriyANAnjca mAtA mahAbAbiliti nAma likhitam AstE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:5
18 अन्तरसन्दर्भाः  

teShAM sheShadashA sarvvanAsha udarashcheshvaro lajjA cha shlAghA pR^ithivyA ncha lagnaM manaH|


vidharmmasya nigUDho guNa idAnImapi phalati kintu yastaM nivArayati so.adyApi dUrIkR^ito nAbhavat|


mama dakShiNahaste sthitA yAH sapta tArA ye cha svarNamayAH sapta dIpavR^ikShAstvayA dR^iShTAstattAtparyyamidaM tAH sapta tArAH sapta samitInAM dUtAH suvarNamayAH sapta dIpavR^ikShAshcha sapta samitayaH santi|


tatastayoH prabhurapi yasyAM mahApuryyAM krushe hato .arthato yasyAH pAramArthikanAmanI sidomaM misarashcheti tasyA mahApuryyAMH sanniveshe tayoH kuNape sthAsyataH|


tatpashchAd dvitIya eko dUta upasthAyAvadat patitA patitA sA mahAbAbil yA sarvvajAtIyAn svakIyaM vyabhichArarUpaM krodhamadam apAyayat|


tadAnIM mahAnagarI trikhaNDA jAtA bhinnajAtIyAnAM nagarANi cha nyapatan mahAbAbil cheshvareNa svakIyaprachaNDakopamadirApAtradAnArthaM saMsmR^itA|


tadanantaraM teShAM saptakaMsadhAriNAM saptadUtAnAm eka Agatya mAM sambhAShyAvadat, atrAgachCha, medinyA narapatayo yayA veshyayA sArddhaM vyabhichArakarmma kR^itavantaH,


yasyA vyabhichAramadena cha pR^ithivInivAsino mattA abhavan tasyA bahutoyeShUpaviShTAyA mahAveshyAyA daNDam ahaM tvAM darshayAmi|


tataH sa dUto mAm avadat kutastavAshcharyyaj nAnaM jAyate? asyA yoShitastadvAhanasya saptashirobhi rdashashR^i Ngaishcha yuktasya pashoshcha nigUDhabhAvam ahaM tvAM j nApayAmi|


sa balavatA svareNa vAchamimAm aghoShayat patitA patitA mahAbAbil, sA bhUtAnAM vasatiH sarvveShAm ashuchyAtmanAM kArA sarvveShAm ashuchInAM ghR^iNyAnA ncha pakShiNAM pi njarashchAbhavat|


anantaram eko balavAn dUto bR^ihatpeShaNIprastaratulyaM pAShANamekaM gR^ihItvA samudre nikShipya kathitavAn, IdR^igbalaprakAshena bAbil mahAnagarI nipAtayiShyate tatastasyA uddeshaH puna rna lapsyate|


vichArAj nAshcha tasyaiva satyA nyAyyA bhavanti cha| yA svaveshyAkriyAbhishcha vyakarot kR^itsnamedinIM| tAM sa daNDitavAn veshyAM tasyAshcha karatastathA| shoNitasya svadAsAnAM saMshodhaM sa gR^ihItavAn||


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्