Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 17:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 tvayA dR^iShTAni dasha shR^i NgANi pashushcheme tAM veshyAm R^itIyiShyante dInAM nagnA ncha kariShyanti tasyA mAMsAni bhokShyante vahninA tAM dAhayiShyanti cha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 त्वया दृष्टानि दश शृङ्गाणि पशुश्चेमे तां वेश्याम् ऋतीयिष्यन्ते दीनां नग्नाञ्च करिष्यन्ति तस्या मांसानि भोक्ष्यन्ते वह्निना तां दाहयिष्यन्ति च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ কৰিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 ৎৱযা দৃষ্টানি দশ শৃঙ্গাণি পশুশ্চেমে তাং ৱেশ্যাম্ ঋতীযিষ্যন্তে দীনাং নগ্নাঞ্চ করিষ্যন্তি তস্যা মাংসানি ভোক্ষ্যন্তে ৱহ্নিনা তাং দাহযিষ্যন্তি চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တွယာ ဒၖၐ္ဋာနိ ဒၑ ၑၖင်္ဂါဏိ ပၑုၑ္စေမေ တာံ ဝေၑျာမ် ၒတီယိၐျန္တေ ဒီနာံ နဂ္နာဉ္စ ကရိၐျန္တိ တသျာ မာံသာနိ ဘောက္ၐျန္တေ ဝဟ္နိနာ တာံ ဒါဟယိၐျန္တိ စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tvayA dRSTAni daza zRggANi pazuzcEmE tAM vEzyAm RtIyiSyantE dInAM nagnAnjca kariSyanti tasyA mAMsAni bhOkSyantE vahninA tAM dAhayiSyanti ca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 17:16
17 अन्तरसन्दर्भाः  

tataH svarge .aparam ekaM chitraM dR^iShTaM mahAnAga eka upAtiShThat sa lohitavarNastasya sapta shirAMsi sapta shR^i NgANi shiraHsu cha sapta kirITAnyAsan|


tataH paraM ShaShTho dUtaH svakaMse yadyad avidyata tat sarvvaM pharAtAkhyo mahAnade .asrAvayat tena sUryyodayadisha AgamiShyatAM rAj nAM mArgasugamArthaM tasya toyAni paryyashuShyan|


teShAM pa ncha patitA ekashcha varttamAnaH sheShashchAdyApyanupasthitaH sa yadopasthAsyati tadApi tenAlpakAlaM sthAtavyaM|


aparaM svashiraHsu mR^ittikAM nikShipya te rudantaH shochantashchochchaiHsvareNedaM vadanti hA hA yasyA mahApuryyA bAhulyadhanakAraNAt, sampattiH sa nchitA sarvvaiH sAmudrapotanAyakaiH, ekasminneva daNDe sA sampUrNochChinnatAM gatA|


tasmAd divasa ekasmin mArIdurbhikShashochanaiH, sA samAploShyate nArI dhyakShyate vahninA cha sA; yad vichArAdhipastasyA balavAn prabhurIshvaraH,


Ishvarasya mahAbhojye milata, rAj nAM kravyANi senApatInAM kravyANi vIrANAM kravyANyashvAnAM tadArUDhAnA ncha kravyANi dAsamuktAnAM kShudramahatAM sarvveShAmeva kravyANi cha yuShmAbhi rbhakShitavyAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्