Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:7 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

7 anantaraM vedIto bhAShamANasya kasyachid ayaM ravo mayA shrutaH, he parashvara satyaM tat he sarvvashaktiman prabho| satyA nyAyyAshcha sarvvA hi vichArAj nAstvadIyakAH||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अनन्तरं वेदीतो भाषमाणस्य कस्यचिद् अयं रवो मया श्रुतः, हे परश्वर सत्यं तत् हे सर्व्वशक्तिमन् प्रभो। सत्या न्याय्याश्च सर्व्वा हि विचाराज्ञास्त्वदीयकाः॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অনন্তৰং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং ৰৱো মযা শ্ৰুতঃ, হে পৰশ্ৱৰ সত্যং তৎ হে সৰ্ৱ্ৱশক্তিমন্ প্ৰভো| সত্যা ন্যায্যাশ্চ সৰ্ৱ্ৱা হি ৱিচাৰাজ্ঞাস্ত্ৱদীযকাঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অনন্তরং ৱেদীতো ভাষমাণস্য কস্যচিদ্ অযং রৱো মযা শ্রুতঃ, হে পরশ্ৱর সত্যং তৎ হে সর্ৱ্ৱশক্তিমন্ প্রভো| সত্যা ন্যায্যাশ্চ সর্ৱ্ৱা হি ৱিচারাজ্ঞাস্ত্ৱদীযকাঃ||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အနန္တရံ ဝေဒီတော ဘာၐမာဏသျ ကသျစိဒ် အယံ ရဝေါ မယာ ၑြုတး, ဟေ ပရၑွရ သတျံ တတ် ဟေ သရွွၑက္တိမန် ပြဘော၊ သတျာ နျာယျာၑ္စ သရွွာ ဟိ ဝိစာရာဇ္ဉာသ္တွဒီယကား။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 anantaraM vEdItO bhASamANasya kasyacid ayaM ravO mayA zrutaH, hE parazvara satyaM tat hE sarvvazaktiman prabhO| satyA nyAyyAzca sarvvA hi vicArAjnjAstvadIyakAH||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:7
11 अन्तरसन्दर्भाः  

varttamAno bhUto bhaviShyaMshcha yaH sarvvashaktimAn prabhuH parameshvaraH sa gadati, ahameva kaH kShashchArthata Adirantashcha|


yo jano .aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|


so .apIshvarasya krodhapAtre sthitam amishritaM madat arthata Ishvarasya krodhamadaM pAsyati pavitradUtAnAM meShashAvakasya cha sAkShAd vahnigandhakayo ryAtanAM lapsyate cha|


aparam anya eko dUto vedito nirgataH sa vahneradhipatiH sa uchchaiHsvareNa taM tIkShNadAtradhAriNaM sambhAShyAvadat tvayA svaM tIkShNaM dAtraM prasAryya medinyA drAkShAguchChachChedanaM kriyatAM yatastatphalAni pariNatAni|


vichArAj nAshcha tasyaiva satyA nyAyyA bhavanti cha| yA svaveshyAkriyAbhishcha vyakarot kR^itsnamedinIM| tAM sa daNDitavAn veshyAM tasyAshcha karatastathA| shoNitasya svadAsAnAM saMshodhaM sa gR^ihItavAn||


anantaraM pa nchamamudrAyAM tena mochitAyAm IshvaravAkyahetostatra sAkShyadAnAchcha CheditAnAM lokAnAM dehino vedyA adho mayAdR^ishyanta|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्