Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 bhaviShyadvAdisAdhUnAM raktaM taireva pAtitaM| shoNitaM tvantu tebhyo .adAstatpAnaM teShu yujyate||

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 भविष्यद्वादिसाधूनां रक्तं तैरेव पातितं। शोणितं त्वन्तु तेभ्यो ऽदास्तत्पानं तेषु युज्यते॥

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ভৱিষ্যদ্ৱাদিসাধূনাং ৰক্তং তৈৰেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ভৱিষ্যদ্ৱাদিসাধূনাং রক্তং তৈরেৱ পাতিতং| শোণিতং ৎৱন্তু তেভ্যো ঽদাস্তৎপানং তেষু যুজ্যতে||

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 ဘဝိၐျဒွါဒိသာဓူနာံ ရက္တံ တဲရေဝ ပါတိတံ၊ ၑောဏိတံ တွန္တု တေဘျော 'ဒါသ္တတ္ပာနံ တေၐု ယုဇျတေ။

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 bhaviSyadvAdisAdhUnAM raktaM tairEva pAtitaM| zONitaM tvantu tEbhyO 'dAstatpAnaM tESu yujyatE||

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:6
25 अन्तरसन्दर्भाः  

yato yAdR^ishena doSheNa yUyaM parAn doShiNaH kurutha, tAdR^ishena doSheNa yUyamapi doShIkR^itA bhaviShyatha, anya ncha yena parimANena yuShmAbhiH parimIyate, tenaiva parimANena yuShmatkR^ite parimAyiShyate|


kintu yo jano.aj nAtvA prahArArhaM karmma karoti solpaprahArAn prApsyati| yato yasmai bAhulyena dattaM tasmAdeva bAhulyena grahIShyate, mAnuShA yasya nikaTe bahu samarpayanti tasmAd bahu yAchante|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


vijAtIyeShu kupyatsu prAdurbhUtA tava krudhA| mR^itAnAmapi kAlo .asau vichAro bhavitA yadA| bhR^ityAshcha tava yAvanto bhaviShyadvAdisAdhavaH|ye cha kShudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariShyate| gantavyashcha yadA nAsho vasudhAyA vinAshakaiH||


yo jano .aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|


aparaM tasya pashoH pratimA yathA bhAShate yAvantashcha mAnavAstAM pashupratimAM na pUjayanti te yathA hanyante tathA pashupratimAyAH prANapratiShThArthaM sAmarthyaM tasmA adAyi|


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


bhAvivAdipavitrANAM yAvantashcha hatA bhuvi| sarvveShAM shoNitaM teShAM prAptaM sarvvaM tavAntare||


vichArAj nAshcha tasyaiva satyA nyAyyA bhavanti cha| yA svaveshyAkriyAbhishcha vyakarot kR^itsnamedinIM| tAM sa daNDitavAn veshyAM tasyAshcha karatastathA| shoNitasya svadAsAnAM saMshodhaM sa gR^ihItavAn||


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्