Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 16:1 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

1 tataH paraM mandirAt tAn saptadUtAn sambhAShamANa eSha mahAravo mayAshrAvi, yUyaM gatvA tebhyaH saptakaMsebhya Ishvarasya krodhaM pR^ithivyAM srAvayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं मन्दिरात् तान् सप्तदूतान् सम्भाषमाण एष महारवो मयाश्रावि, यूयं गत्वा तेभ्यः सप्तकंसेभ्य ईश्वरस्य क्रोधं पृथिव्यां स्रावयत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং মন্দিৰাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহাৰৱো মযাশ্ৰাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱৰস্য ক্ৰোধং পৃথিৱ্যাং স্ৰাৱযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং মন্দিরাৎ তান্ সপ্তদূতান্ সম্ভাষমাণ এষ মহারৱো মযাশ্রাৱি, যূযং গৎৱা তেভ্যঃ সপ্তকংসেভ্য ঈশ্ৱরস্য ক্রোধং পৃথিৱ্যাং স্রাৱযত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ မန္ဒိရာတ် တာန် သပ္တဒူတာန် သမ္ဘာၐမာဏ ဧၐ မဟာရဝေါ မယာၑြာဝိ, ယူယံ ဂတွာ တေဘျး သပ္တကံသေဘျ ဤၑွရသျ ကြောဓံ ပၖထိဝျာံ သြာဝယတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM mandirAt tAn saptadUtAn sambhASamANa ESa mahAravO mayAzrAvi, yUyaM gatvA tEbhyaH saptakaMsEbhya Izvarasya krOdhaM pRthivyAM srAvayata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 16:1
17 अन्तरसन्दर्भाः  

anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


tataH param anya eko dUto mandirAt nirgatyochchaiHsvareNa taM meghArUDhaM sambhAShyAvadat tvayA dAtraM prasAryya shasyachChedanaM kriyatAM shasyachChedanasya samaya upasthito yato medinyAH shasyAni paripakkAni|


aparam anya eko dUto vedito nirgataH sa vahneradhipatiH sa uchchaiHsvareNa taM tIkShNadAtradhAriNaM sambhAShyAvadat tvayA svaM tIkShNaM dAtraM prasAryya medinyA drAkShAguchChachChedanaM kriyatAM yatastatphalAni pariNatAni|


tataH param ahaM svarge .aparam ekam adbhutaM mahAchihnaM dR^iShTavAn arthato yai rdaNDairIshvarasya kopaH samAptiM gamiShyati tAn daNDAn dhArayantaH sapta dUtA mayA dR^iShTAH|


tataH paraM saptamo dUtaH svakaMse yadyad avidyata tat sarvvam AkAshe .asrAvayat tena svargIyamandiramadhyasthasiMhAsanAt mahAravo .ayaM nirgataH samAptirabhavaditi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्