Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 15:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 tadanantaraM mayi nirIkShamANe sati svarge sAkShyAvAsasya mandirasya dvAraM muktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदनन्तरं मयि निरीक्षमाणे सति स्वर्गे साक्ष्यावासस्य मन्दिरस्य द्वारं मुक्तं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদনন্তৰং মযি নিৰীক্ষমাণে সতি স্ৱৰ্গে সাক্ষ্যাৱাসস্য মন্দিৰস্য দ্ৱাৰং মুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদনন্তরং মযি নিরীক্ষমাণে সতি স্ৱর্গে সাক্ষ্যাৱাসস্য মন্দিরস্য দ্ৱারং মুক্তং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒနန္တရံ မယိ နိရီက္ၐမာဏေ သတိ သွရ္ဂေ သာက္ၐျာဝါသသျ မန္ဒိရသျ ဒွါရံ မုက္တံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadanantaraM mayi nirIkSamANE sati svargE sAkSyAvAsasya mandirasya dvAraM muktaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 15:5
8 अन्तरसन्दर्भाः  

tato mandirasya vichChedavasanam UrdvvAdadho yAvat ChidyamAnaM dvidhAbhavat,


te tu svargIyavastUnAM dR^iShTAntena ChAyayA cha sevAmanutiShThanti yato mUsasi dUShyaM sAdhayitum udyate satIshvarastadeva tamAdiShTavAn phalataH sa tamuktavAn, yathA, "avadhehi girau tvAM yadyannidarshanaM darshitaM tadvat sarvvANi tvayA kriyantAM|"


anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|


tataH sa IshvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinashcha ninditum Arabhata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्