Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 14:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 anantaraM bahutoyAnAM rava iva gurutarastanitasya cha rava iva eko ravaH svargAt mayAshrAvi| mayA shrutaH sa ravo vINAvAdakAnAM vINAvAdanasya sadR^ishaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 अनन्तरं बहुतोयानां रव इव गुरुतरस्तनितस्य च रव इव एको रवः स्वर्गात् मयाश्रावि। मया श्रुतः स रवो वीणावादकानां वीणावादनस्य सदृशः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 অনন্তৰং বহুতোযানাং ৰৱ ইৱ গুৰুতৰস্তনিতস্য চ ৰৱ ইৱ একো ৰৱঃ স্ৱৰ্গাৎ মযাশ্ৰাৱি| মযা শ্ৰুতঃ স ৰৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 অনন্তরং বহুতোযানাং রৱ ইৱ গুরুতরস্তনিতস্য চ রৱ ইৱ একো রৱঃ স্ৱর্গাৎ মযাশ্রাৱি| মযা শ্রুতঃ স রৱো ৱীণাৱাদকানাং ৱীণাৱাদনস্য সদৃশঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 အနန္တရံ ဗဟုတောယာနာံ ရဝ ဣဝ ဂုရုတရသ္တနိတသျ စ ရဝ ဣဝ ဧကော ရဝး သွရ္ဂာတ် မယာၑြာဝိ၊ မယာ ၑြုတး သ ရဝေါ ဝီဏာဝါဒကာနာံ ဝီဏာဝါဒနသျ သဒၖၑး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 anantaraM bahutOyAnAM rava iva gurutarastanitasya ca rava iva EkO ravaH svargAt mayAzrAvi| mayA zrutaH sa ravO vINAvAdakAnAM vINAvAdanasya sadRzaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 14:2
29 अन्तरसन्दर्भाः  

martyasvargIyANAM bhAShA bhAShamANo.ahaM yadi premahIno bhaveyaM tarhi vAdakatAlasvarUpo ninAdakAribherIsvarUpashcha bhavAmi|


tatra prabho rdine AtmanAviShTo .ahaM svapashchAt tUrIdhvanivat mahAravam ashrauShaM,


charaNau vahnikuNDetApitasupittalasadR^ishau ravashcha bahutoyAnAM ravatulyaH|


tataH paraM tau svargAd uchchairidaM kathayantaM ravam ashR^iNutAM yuvAM sthAnam etad ArohatAM tatastayoH shatruShu nirIkShamANeShu tau meghena svargam ArUDhavantau|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


vallakIvAdinAM shabdaM puna rna shroShyate tvayi| gAthAkAnA ncha shabdo vA vaMshItUryyAdivAdinAM| shilpakarmmakaraH ko .api puna rna drakShyate tvayi| peShaNIprastaradhvAnaH puna rna shroShyate tvayi|


patre gR^ihIte chatvAraH prANinashchaturviMMshatiprAchInAshcha tasya meShashAvakasyAntike praNipatanti teShAm ekaikasya karayo rvINAM sugandhidravyaiH paripUrNaM svarNamayapAtra ncha tiShThati tAni pavitralokAnAM prArthanAsvarUpANi|


anantaraM mayi nirIkShamANe meShashAvakena tAsAM saptamudrANAm ekA mudrA muktA tatasteShAM chaturNAm ekasya prANina Agatya pashyetivAchako meghagarjanatulyo ravo mayA shrutaH|


prathamena tUryyAM vAditAyAM raktamishritau shilAvahnI sambhUya pR^ithivyAM nikShiptau tena pR^ithivyAstR^itIyAMsho dagdhaH, tarUNAmapi tR^itIyAMsho dagdhaH, haridvarNatR^iNAni cha sarvvANi dagdhAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्