Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:6 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

6 tataH sa IshvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinashcha ninditum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ततः स ईश्वरनिन्दनार्थं मुखं व्यादाय तस्य नाम तस्यावासं स्वर्गनिवासिनश्च निन्दितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 ততঃ স ঈশ্ৱৰনিন্দনাৰ্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱৰ্গনিৱাসিনশ্চ নিন্দিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 ততঃ স ঈশ্ৱরনিন্দনার্থং মুখং ৱ্যাদায তস্য নাম তস্যাৱাসং স্ৱর্গনিৱাসিনশ্চ নিন্দিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တတး သ ဤၑွရနိန္ဒနာရ္ထံ မုခံ ဝျာဒါယ တသျ နာမ တသျာဝါသံ သွရ္ဂနိဝါသိနၑ္စ နိန္ဒိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tataH sa IzvaranindanArthaM mukhaM vyAdAya tasya nAma tasyAvAsaM svarganivAsinazca ninditum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:6
26 अन्तरसन्दर्भाः  

re bhujagavaMshA yUyamasAdhavaH santaH kathaM sAdhu vAkyaM vaktuM shakShyatha? yasmAd antaHkaraNasya pUrNabhAvAnusArAd vadanAd vacho nirgachChati|


yato.antaHkaraNAt kuchintA badhaH pAradArikatA veshyAgamanaM chairyyaM mithyAsAkShyam IshvaranindA chaitAni sarvvANi niryyAnti|


sa vAdo manuShyarUpeNAvatIryya satyatAnugrahAbhyAM paripUrNaH san sArdham asmAbhi rnyavasat tataH pituradvitIyaputrasya yogyo yo mahimA taM mahimAnaM tasyApashyAma|


tathA teShAntu vai kaNThA anAvR^itashmashAnavat| stutivAdaM prakurvvanti jihvAbhiste tu kevalaM| teShAmoShThasya nimne tu viShaM tiShThati sarppavat|


yato dUShyamekaM niramIyata tasya prathamakoShThasya nAma pavitrasthAnamityAsIt tatra dIpavR^ikSho bhojanAsanaM darshanIyapUpAnAM shreNI chAsIt|


yataH khrIShTaH satyapavitrasthAnasya dR^iShTAntarUpaM hastakR^itaM pavitrasthAnaM na praviShTavAn kintvasmannimittam idAnIm Ishvarasya sAkShAd upasthAtuM svargameva praviShTaH|


tataH paraM tau svargAd uchchairidaM kathayantaM ravam ashR^iNutAM yuvAM sthAnam etad ArohatAM tatastayoH shatruShu nirIkShamANeShu tau meghena svargam ArUDhavantau|


tasmAd Anandatu svargo hR^iShyantAM tannivAminaH| hA bhUmisAgarau tApo yuvAmevAkramiShyati| yuvayoravatIrNo yat shaitAno .atIva kApanaH| alpo me samayo .astyetachchApi tenAvagamyate||


tadanantaraM mayi nirIkShamANe sati svarge sAkShyAvAsasya mandirasya dvAraM muktaM|


he svargavAsinaH sarvve pavitrAH preritAshcha he| he bhAvivAdino yUyaM kR^ite tasyAH praharShata| yuShmAkaM yat tayA sArddhaM yo vivAdaH purAbhavat| daNDaM samuchitaM tasya tasyai vyataradIshvaraH||


anantaraM svargAd eSha mahAravo mayA shrutaH pashyAyaM mAnavaiH sArddham IshvarasyAvAsaH, sa taiH sArddhaM vatsyati te cha tasya prajA bhaviShyanti, Ishvarashcha svayaM teShAm Ishvaro bhUtvA taiH sArddhaM sthAsyati|


tataH paraM mayA dR^iShTipAtaM kR^itvA svarge muktaM dvAram ekaM dR^iShTaM mayA sahabhAShamANasya cha yasya tUrIvAdyatulyo ravaH pUrvvaM shrutaH sa mAm avochat sthAnametad Arohaya, itaH paraM yena yena bhavitavyaM tadahaM tvAM darshayiShye|


tasya siMhAsane chaturdikShu chaturviMshatisiMhAsanAni tiShThanti teShu siMhAsaneShu chaturviMshati prAchInalokA upaviShTAste shubhravAsaHparihitAsteShAM shirAMsi cha suvarNakirITai rbhUShitAni|


aparaM svargamarttyapAtAlasAgareShu yAni vidyante teShAM sarvveShAM sR^iShTavastUnAM vAgiyaM mayA shrutA, prashaMsAM gauravaM shauryyam AdhipatyaM sanAtanaM| siMhasanopaviShTashcha meShavatsashcha gachChatAM|


tatkAraNAt ta Ishvarasya siMhAsanasyAntike tiShThanto divArAtraM tasya mandire taM sevante siMhAsanopaviShTo janashcha tAn adhisthAsyati|


tataH paraM sarvvajAtIyAnAM sarvvavaMshIyAnAM sarvvadeshIyAnAM sarvvabhAShAvAdinA ncha mahAlokAraNyaM mayA dR^iShTaM, tAn gaNayituM kenApi na shakyaM, te cha shubhraparichChadaparihitAH santaH karaishcha tAlavR^intAni vahantaH siMhAsanasya meShashAvakasya chAntike tiShThanti,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्