Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 mayA dR^iShTaH sa pashushchitravyAghrasadR^ishaH kintu tasya charaNau bhallUkasyeva vadana ncha siMhavadanamiva| nAgane tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatya nchAdAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 मया दृष्टः स पशुश्चित्रव्याघ्रसदृशः किन्तु तस्य चरणौ भल्लूकस्येव वदनञ्च सिंहवदनमिव। नागने तस्मै स्वीयपराक्रमः स्वीयं सिंहासनं महाधिपत्यञ्चादायि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 মযা দৃষ্টঃ স পশুশ্চিত্ৰৱ্যাঘ্ৰসদৃশঃ কিন্তু তস্য চৰণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপৰাক্ৰমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 মযা দৃষ্টঃ স পশুশ্চিত্রৱ্যাঘ্রসদৃশঃ কিন্তু তস্য চরণৌ ভল্লূকস্যেৱ ৱদনঞ্চ সিংহৱদনমিৱ| নাগনে তস্মৈ স্ৱীযপরাক্রমঃ স্ৱীযং সিংহাসনং মহাধিপত্যঞ্চাদাযি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 မယာ ဒၖၐ္ဋး သ ပၑုၑ္စိတြဝျာဃြသဒၖၑး ကိန္တု တသျ စရဏော် ဘလ္လူကသျေဝ ဝဒနဉ္စ သိံဟဝဒနမိဝ၊ နာဂနေ တသ္မဲ သွီယပရာကြမး သွီယံ သိံဟာသနံ မဟာဓိပတျဉ္စာဒါယိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 mayA dRSTaH sa pazuzcitravyAghrasadRzaH kintu tasya caraNau bhallUkasyEva vadananjca siMhavadanamiva| nAganE tasmai svIyaparAkramaH svIyaM siMhAsanaM mahAdhipatyanjcAdAyi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:2
27 अन्तरसन्दर्भाः  

kintu prabhu rmama sahAyo .abhavat yathA cha mayA ghoShaNA sAdhyeta bhinnajAtIyAshcha sarvve susaMvAdaM shR^iNuyustathA mahyaM shaktim adadAt tato .ahaM siMhasya mukhAd uddhR^itaH|


yUyaM prabuddhA jAgratashcha tiShThata yato yuShmAkaM prativAdI yaH shayatAnaH sa garjjanakArI siMha iva paryyaTan kaM grasiShyAmIti mR^igayate,


anantaraM sa nAgaH pR^ithivyAM svaM nikShiptaM vilokya tAM putraprasUtAM yoShitam upAdravat|


ki ncha sa nAgastAM yoShitaM srotasA plAvayituM svamukhAt nadIvat toyAni tasyAH pashchAt prAkShipat|


aparaM sa mahAnAgo .arthato diyAvalaH (apavAdakaH) shayatAnashcha (vipakShaH) iti nAmnA vikhyAto yaH purAtanaH sarpaH kR^itsnaM naralokaM bhrAmayati sa pR^ithivyAM nipAtitastena sArddhaM tasya dUtA api tatra nipAtitAH|


sa prathamapashorantike tasya sarvvaM parAkramaM vyavaharati visheShato yasya prathamapashorantikakShataM pratIkAraM gataM tasya pUjAM pR^ithivIM tannivAsinashcha kArayati|


yashcha nAgastasmai pashave sAmarthyaM dattavAn sarvve taM prANaman pashumapi praNamanto .akathayan, ko vidyate pashostulyastena ko yoddhumarhati|


tataH paraM pa nchamo dUtaH svakaMse yadyad avidyata tat sarvvaM pashoH siMhAsane .asrAvayat tena tasya rAShTraM timirAchChannam abhavat lokAshcha vedanAkAraNAt svarasanA adaMdashyata|


tvayA dR^iShTAni dashashR^i NgANyapi dasha rAjAnaH santiH, adyApi tai rAjyaM na prAptaM kintu muhUrttamekaM yAvat pashunA sArddhaM te rAjAna iva prabhutvaM prApsyanti|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


aparaM nAgo .arthataH yo vR^iddhaH sarpo .apavAdakaH shayatAnashchAsti tameva dhR^itvA varShasahasraM yAvad baddhavAn|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्