Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 13:16 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

16 aparaM kShudramahaddhanidaridramuktadAsAn sarvvAn dakShiNakare bhAle vA kala NkaM grAhayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 अपरं क्षुद्रमहद्धनिदरिद्रमुक्तदासान् सर्व्वान् दक्षिणकरे भाले वा कलङ्कं ग्राहयति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 অপৰং ক্ষুদ্ৰমহদ্ধনিদৰিদ্ৰমুক্তদাসান্ সৰ্ৱ্ৱান্ দক্ষিণকৰে ভালে ৱা কলঙ্কং গ্ৰাহযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 অপরং ক্ষুদ্রমহদ্ধনিদরিদ্রমুক্তদাসান্ সর্ৱ্ৱান্ দক্ষিণকরে ভালে ৱা কলঙ্কং গ্রাহযতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 အပရံ က္ၐုဒြမဟဒ္ဓနိဒရိဒြမုက္တဒါသာန် သရွွာန် ဒက္ၐိဏကရေ ဘာလေ ဝါ ကလင်္ကံ ဂြာဟယတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 aparaM kSudramahaddhanidaridramuktadAsAn sarvvAn dakSiNakarE bhAlE vA kalagkaM grAhayati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 13:16
26 अन्तरसन्दर्भाः  

tathApi khrIShTo duHkhaM bhuktvA sarvveShAM pUrvvaM shmashAnAd utthAya nijadeshIyAnAM bhinnadeshIyAnA ncha samIpe dIptiM prakAshayiShyati


yato heto ryihUdibhinnajAtIyadAsasvatantrA vayaM sarvve majjanenaikenAtmanaikadehIkR^itAH sarvve chaikAtmabhuktA abhavAma|


ato yuShmanmadhye yihUdiyUnAnino rdAsasvatantrayo ryoShApuruShayoshcha ko.api visheSho nAsti; sarvve yUyaM khrIShTe yIshAveka eva|


itaH paraM ko.api mAM na klishnAtu yasmAd ahaM svagAtre prabho ryIshukhrIShTasya chihnAni dhAraye|


dAsamuktayo ryena yat satkarmma kriyate tena tasya phalaM prabhuto lapsyata iti jAnIta cha|


tena cha yihUdibhinnajAtIyayoshChinnatvagachChinnatvacho rmlechChaskuthIyayo rdAsamuktayoshcha ko.api visheSho nAsti kintu sarvveShu sarvvaH khrIShTa evAste|


yAnni ryAmbrishcha yathA mUsamaM prati vipakShatvam akurutAM tathaiva bhraShTamanaso vishvAsaviShaye .agrAhyAshchaite lokA api satyamataM prati vipakShatAM kurvvanti|


vijAtIyeShu kupyatsu prAdurbhUtA tava krudhA| mR^itAnAmapi kAlo .asau vichAro bhavitA yadA| bhR^ityAshcha tava yAvanto bhaviShyadvAdisAdhavaH|ye cha kShudrA mahAnto vA nAmataste hi bibhyati| yadA sarvvebhya etebhyo vetanaM vitariShyate| gantavyashcha yadA nAsho vasudhAyA vinAshakaiH||


vahnimishritasya kAchamayasya jalAshayasyAkR^itirapi dR^iShTA ye cha pashostatpratimAyAstannAmno .a Nkasya cha prabhUtavantaste tasya kAchamayajalAshayasya tIre tiShThanta IshvarIyavINA dhArayanti,


Ishvarasya mahAbhojye milata, rAj nAM kravyANi senApatInAM kravyANi vIrANAM kravyANyashvAnAM tadArUDhAnA ncha kravyANi dAsamuktAnAM kShudramahatAM sarvveShAmeva kravyANi cha yuShmAbhi rbhakShitavyAni|


tataH sa pashu rdhR^ito yashcha mithyAbhaviShyadvaktA tasyAntike chitrakarmmANi kurvvan taireva pashva NkadhAriNastatpratimApUjakAMshcha bhramitavAn so .api tena sArddhaM dhR^itaH| tau cha vahnigandhakajvalitahrade jIvantau nikShiptau|


anantaraM siMhAsanamadhyAd eSha ravo nirgato, yathA, he Ishvarasya dAseyAstadbhaktAH sakalA narAH| yUyaM kShudrA mahAntashcha prashaMsata va IshvaraM||


aparaM kShudrA mahAntashcha sarvve mR^itA mayA dR^iShTAH, te siMhAsanasyAntike .atiShThan granthAshcha vyastIryyanta jIvanapustakAkhyam aparam ekaM pustakamapi vistIrNaM| tatra grantheShu yadyat likhitaM tasmAt mR^itAnAm ekaikasya svakriyAnuyAyI vichAraH kR^itaH|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


pR^ithivIsthA bhUpAlA mahAllokAH sahastrapatayo dhaninaH parAkramiNashcha lokA dAsA muktAshcha sarvve .api guhAsu giristhashaileShu cha svAn prAchChAdayan|


Ishvarasya dAsA yAvad asmAbhi rbhAleShu mudrayA NkitA na bhaviShyanti tAvat pR^ithivI samudro taravashcha yuShmAbhi rna hiMsyantAM|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्