Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:2 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

2 kintu mandirasya bahiHprA NgaNaM tyaja na mimIShva yatastad anyajAtIyebhyo dattaM, pavitraM nagara ncha dvichatvAriMshanmAsAn yAvat teShAM charaNai rmarddiShyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

2 किन्तु मन्दिरस्य बहिःप्राङ्गणं त्यज न मिमीष्व यतस्तद् अन्यजातीयेभ्यो दत्तं, पवित्रं नगरञ्च द्विचत्वारिंशन्मासान् यावत् तेषां चरणै र्मर्द्दिष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

2 কিন্তু মন্দিৰস্য বহিঃপ্ৰাঙ্গণং ত্যজ ন মিমীষ্ৱ যতস্তদ্ অন্যজাতীযেভ্যো দত্তং, পৱিত্ৰং নগৰঞ্চ দ্ৱিচৎৱাৰিংশন্মাসান্ যাৱৎ তেষাং চৰণৈ ৰ্মৰ্দ্দিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

2 কিন্তু মন্দিরস্য বহিঃপ্রাঙ্গণং ত্যজ ন মিমীষ্ৱ যতস্তদ্ অন্যজাতীযেভ্যো দত্তং, পৱিত্রং নগরঞ্চ দ্ৱিচৎৱারিংশন্মাসান্ যাৱৎ তেষাং চরণৈ র্মর্দ্দিষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

2 ကိန္တု မန္ဒိရသျ ဗဟိးပြာင်္ဂဏံ တျဇ န မိမီၐွ ယတသ္တဒ် အနျဇာတီယေဘျော ဒတ္တံ, ပဝိတြံ နဂရဉ္စ ဒွိစတွာရိံၑန္မာသာန် ယာဝတ် တေၐာံ စရဏဲ ရ္မရ္ဒ္ဒိၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

2 kintu mandirasya bahiHprAggaNaM tyaja na mimISva yatastad anyajAtIyEbhyO dattaM, pavitraM nagaranjca dvicatvAriMzanmAsAn yAvat tESAM caraNai rmarddiSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:2
32 अन्तरसन्दर्भाः  

shmashAnAd vahirbhUya tadutthAnAt paraM puNyapuraM gatvA bahujanAn darshayAmAsuH|


tadA pratArakastaM puNyanagaraM nItvA mandirasya chUDopari nidhAya gaditavAn,


yuyaM medinyAM lavaNarUpAH, kintu yadi lavaNasya lavaNatvam apayAti, tarhi tat kena prakAreNa svAduyuktaM bhaviShyati? tat kasyApi kAryyasyAyogyatvAt kevalaM bahiH prakSheptuM narANAM padatalena dalayitu ncha yogyaM bhavati|


vastutastu te kha NgadhAraparivva NgaM lapsyante baddhAH santaH sarvvadesheShu nAyiShyante cha ki nchAnyadeshIyAnAM samayopasthitiparyyantaM yirUshAlampuraM taiH padatalai rdalayiShyate|


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


tasmAt sArddhadinatrayAt param IshvarAt jIvanadAyaka Atmani tau praviShTe tau charaNairudatiShThatAM, tena yAvantastAvapashyan te .atIva trAsayuktA abhavan|


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


sA cha yoShit prAntaraM palAyitA yatastatreshvareNa nirmmita Ashrame ShaShThyadhikashatadvayAdhikasahasradinAni tasyAH pAlanena bhavitavyaM|


tataH sa AtmAviShTaM mAm atyuchchaM mahAparvvatameMka nItveshvarasya sannidhitaH svargAd avarohantIM yirUshAlamAkhyAM pavitrAM nagarIM darshitavAn|


aparaM svargAd avarohantI pavitrA nagarI, arthato navInA yirUshAlamapurI mayA dR^iShTA, sA varAya vibhUShitA kanyeva susajjitAsIt|


yadi cha kashchid etadgranthasthabhaviShyadvAkyebhyaH kimapyapaharati tarhIshvaro granthe .asmin likhitAt jIvanavR^ikShAt pavitranagarAchcha tasyAMshamapahariShyati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्