Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 11:19 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

19 anantaram Ishvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhye cha niyamama njUShA dR^ishyAbhavat, tena taDito ravAH stanitAni bhUmikampo gurutarashilAvR^iShTishchaitAni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अनन्तरम् ईश्वरस्य स्वर्गस्थमन्दिरस्य द्वारं मुक्तं तन्मन्दिरमध्ये च नियममञ्जूषा दृश्याभवत्, तेन तडितो रवाः स्तनितानि भूमिकम्पो गुरुतरशिलावृष्टिश्चैतानि समभवन्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অনন্তৰম্ ঈশ্ৱৰস্য স্ৱৰ্গস্থমন্দিৰস্য দ্ৱাৰং মুক্তং তন্মন্দিৰমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো ৰৱাঃ স্তনিতানি ভূমিকম্পো গুৰুতৰশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অনন্তরম্ ঈশ্ৱরস্য স্ৱর্গস্থমন্দিরস্য দ্ৱারং মুক্তং তন্মন্দিরমধ্যে চ নিযমমঞ্জূষা দৃশ্যাভৱৎ, তেন তডিতো রৱাঃ স্তনিতানি ভূমিকম্পো গুরুতরশিলাৱৃষ্টিশ্চৈতানি সমভৱন্|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အနန္တရမ် ဤၑွရသျ သွရ္ဂသ္ထမန္ဒိရသျ ဒွါရံ မုက္တံ တန္မန္ဒိရမဓျေ စ နိယမမဉ္ဇူၐာ ဒၖၑျာဘဝတ်, တေန တဍိတော ရဝါး သ္တနိတာနိ ဘူမိကမ္ပော ဂုရုတရၑိလာဝၖၐ္ဋိၑ္စဲတာနိ သမဘဝန်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 anantaram Izvarasya svargasthamandirasya dvAraM muktaM tanmandiramadhyE ca niyamamanjjUSA dRzyAbhavat, tEna taPitO ravAH stanitAni bhUmikampO gurutarazilAvRSTizcaitAni samabhavan|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 11:19
33 अन्तरसन्दर्भाः  

taddaNDe mahAbhUmikampe jAte puryyA dashamAMshaH patitaH saptasahasrANi mAnuShAshcha tena bhUmikampena hatAH, avashiShTAshcha bhayaM gatvA svargIyeshvarasya prashaMsAm akIrttayan|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


tataH paraM svarge mahAchitraM dR^iShTaM yoShidekAsIt sA parihitasUryyA chandrashcha tasyAshcharaNayoradho dvAdashatArANAM kirITa ncha shirasyAsIt|


tataH paraM mandirAt tAn saptadUtAn sambhAShamANa eSha mahAravo mayAshrAvi, yUyaM gatvA tebhyaH saptakaMsebhya Ishvarasya krodhaM pR^ithivyAM srAvayata|


tadanantaraM taDito ravAH stanitAni chAbhavan, yasmin kAle cha pR^ithivyAM manuShyAH sR^iShTAstam Arabhya yAdR^i NmahAbhUmikampaH kadApi nAbhavat tAdR^ig bhUkampo .abhavat|


gaganamaNDalAchcha manuShyANAm uparyyekaikadroNaparimitashilAnAM mahAvR^iShTirabhavat tachChilAvR^iShTeH kleshAt manuShyA Ishvaram anindam yatastajjAtaH klesho .atIva mahAn|


anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|


tataH paraM mayA dR^iShTipAtaM kR^itvA svarge muktaM dvAram ekaM dR^iShTaM mayA sahabhAShamANasya cha yasya tUrIvAdyatulyo ravaH pUrvvaM shrutaH sa mAm avochat sthAnametad Arohaya, itaH paraM yena yena bhavitavyaM tadahaM tvAM darshayiShye|


tasya siMhAsanasya madhyAt taDito ravAH stanitAni cha nirgachChanti siMhAsanasyAntike cha sapta dIpA jvalanti ta Ishvarasya saptAtmAnaH|


tatkAraNAt ta Ishvarasya siMhAsanasyAntike tiShThanto divArAtraM tasya mandire taM sevante siMhAsanopaviShTo janashcha tAn adhisthAsyati|


pashchAt sa dUto dhUpAdhAraM gR^ihItvA vedyA vahninA pUrayitvA pR^ithivyAM nikShiptavAn tena ravA meghagarjjanAni vidyuto bhUmikampashchAbhavan|


prathamena tUryyAM vAditAyAM raktamishritau shilAvahnI sambhUya pR^ithivyAM nikShiptau tena pR^ithivyAstR^itIyAMsho dagdhaH, tarUNAmapi tR^itIyAMsho dagdhaH, haridvarNatR^iNAni cha sarvvANi dagdhAni|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्