Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:9 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

9 yuShmAkaM bhrAtA yIshukhrIShTasya klesharAjyatitikShANAM sahabhAgI chAhaM yohan Ishvarasya vAkyaheto ryIshukhrIShTasya sAkShyahetoshcha pAtmanAmaka upadvIpa AsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 युष्माकं भ्राता यीशुख्रीष्टस्य क्लेशराज्यतितिक्षाणां सहभागी चाहं योहन् ईश्वरस्य वाक्यहेतो र्यीशुख्रीष्टस्य साक्ष्यहेतोश्च पात्मनामक उपद्वीप आसं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যুষ্মাকং ভ্ৰাতা যীশুখ্ৰীষ্টস্য ক্লেশৰাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱৰস্য ৱাক্যহেতো ৰ্যীশুখ্ৰীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যুষ্মাকং ভ্রাতা যীশুখ্রীষ্টস্য ক্লেশরাজ্যতিতিক্ষাণাং সহভাগী চাহং যোহন্ ঈশ্ৱরস্য ৱাক্যহেতো র্যীশুখ্রীষ্টস্য সাক্ষ্যহেতোশ্চ পাত্মনামক উপদ্ৱীপ আসং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယုၐ္မာကံ ဘြာတာ ယီၑုခြီၐ္ဋသျ က္လေၑရာဇျတိတိက္ၐာဏာံ သဟဘာဂီ စာဟံ ယောဟန် ဤၑွရသျ ဝါကျဟေတော ရျီၑုခြီၐ္ဋသျ သာက္ၐျဟေတောၑ္စ ပါတ္မနာမက ဥပဒွီပ အာသံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yuSmAkaM bhrAtA yIzukhrISTasya klEzarAjyatitikSANAM sahabhAgI cAhaM yOhan Izvarasya vAkyahEtO ryIzukhrISTasya sAkSyahEtOzca pAtmanAmaka upadvIpa AsaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:9
35 अन्तरसन्दर्भाः  

tadA sa uktavAn, yuvAM mama kaMsenAvashyaM pAsyathaH, mama majjanena cha yuvAmapi majjiShyethe, kintu yeShAM kR^ite mattAtena nirUpitam idaM tAn vihAyAnyaM kamapi maddakShiNapArshve vAmapArshve cha samupaveshayituM mamAdhikAro nAsti|


tadA yIshuravadat yena kaMsenAhaM pAsyAmi tenAvashyaM yuvAmapi pAsyathaH, yena majjanena chAhaM majjiyye tatra yuvAmapi majjiShyethe|


yathA mayA yuShmAkaM shAnti rjAyate tadartham etAH kathA yuShmabhyam achakathaM; asmin jagati yuShmAkaM klesho ghaTiShyate kintvakShobhA bhavata yato mayA jagajjitaM|


tasmin samaye tatra sthAne sAkalyena viMshatyadhikashataM shiShyA Asan| tataH pitarasteShAM madhye tiShThan uktavAn


bahuduHkhAni bhuktvApIshvararAjyaM praveShTavyam iti kAraNAd dharmmamArge sthAtuM vinayaM kR^itvA shiShyagaNasya manaHsthairyyam akurutAM|


ataeva vayaM yadi santAnAstarhyadhikAriNaH, arthAd Ishvarasya svattvAdhikAriNaH khrIShTena sahAdhikAriNashcha bhavAmaH; aparaM tena sArddhaM yadi duHkhabhAgino bhavAmastarhi tasya vibhavasyApi bhAgino bhaviShyAmaH|


yad apratyakShaM tasya pratyAshAM yadi vayaM kurvvImahi tarhi dhairyyam avalambya pratIkShAmahe|


yadi vA vayaM sAntvanAM labhAmahe tarhi yuShmAkaM sAntvanAparitrANayoH kR^ite tAmapi labhAmahe| yato yUyaM yAdR^ig duHkhAnAM bhAgino.abhavata tAdR^ik sAntvanAyA api bhAgino bhaviShyatheti vayaM jAnImaH|


yuShmAn sarvvAn adhi mama tAdR^isho bhAvo yathArtho yato.ahaM kArAvasthAyAM pratyuttarakaraNe susaMvAdasya prAmANyakaraNe cha yuShmAn sarvvAn mayA sArddham ekAnugrahasya bhAgino matvA svahR^idaye dhArayAmi|


Ishvarasya premni khrIShTasya sahiShNutAyA ncha prabhuH svayaM yuShmAkam antaHkaraNAni vinayatu|


ataevAsmAkaM prabhumadhi tasya vandidAsaM mAmadhi cha pramANaM dAtuM na trapasva kintvIshvarIyashaktyA susaMvAdasya kR^ite duHkhasya sahabhAgI bhava|


yato yUyaM yeneshvarasyechChAM pAlayitvA pratij nAyAH phalaM labhadhvaM tadarthaM yuShmAbhi rdhairyyAvalambanaM karttavyaM|


khrIShTasya kleshAnAM sAkShI prakAshiShyamANasya pratApasyAMshI prAchInashchAhaM yuShmAkaM prAchInAn vinIyedaM vadAmi|


yat prakAshitaM vAkyam IshvaraH svadAsAnAM nikaTaM shIghramupasthAsyantInAM ghaTanAnAM darshanArthaM yIshukhrIShTe samarpitavAn tat sa svIyadUtaM preShya nijasevakaM yohanaM j nApitavAn|


sa cheshvarasya vAkye khrIShTasya sAkShye cha yadyad dR^iShTavAn tasya pramANaM dattavAn|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


yo .asmAsu prItavAn svarudhireNAsmAn svapApebhyaH prakShAlitavAn tasya piturIshvarasya yAjakAn kR^itvAsmAn rAjavarge niyuktavAMshcha tasmin mahimA parAkramashchAnantakAlaM yAvad varttatAM| Amen|


aparaM tayoH sAkShye samApte sati rasAtalAd yenotthitavyaM sa pashustAbhyAM saha yuddhvA tau jeShyati haniShyati cha|


meShavatsasya raktena svasAkShyavachanena cha| te tu nirjitavantastaM na cha sneham akurvvata| prANoShvapi svakIyeShu maraNasyaiva sa NkaTe|


tato nAgo yoShite kruddhvA tadvaMshasyAvashiShTalokairarthato ya IshvarasyAj nAH pAlayanti yIshoH sAkShyaM dhArayanti cha taiH saha yoddhuM nirgatavAn|


yo jano .aparAn vandIkR^itya nayati sa svayaM vandIbhUya sthAnAntaraM gamiShyati, yashcha kha Ngena hanti sa svayaM kha Ngena ghAniShyate| atra pavitralokAnAM sahiShNutayA vishvAsena cha prakAshitavyaM|


ye mAnavA IshvarasyAj nA yIshau vishvAsa ncha pAlayanti teShAM pavitralokAnAM sahiShNutayAtra prakAshitavyaM|


anantaraM ahaM tasya charaNayorantike nipatya taM praNantumudyataH|tataH sa mAm uktavAn sAvadhAnastiShTha maivaM kuru yIshoH sAkShyavishiShTaistava bhrAtR^ibhistvayA cha sahadAso .ahaM| Ishvarameva praNama yasmAd yIshoH sAkShyaM bhaviShyadvAkyasya sAraM|


anantaraM mayA siMhAsanAni dR^iShTAni tatra ye janA upAvishan tebhyo vichArabhAro .adIyata; anantaraM yIshoH sAkShyasya kAraNAd IshvaravAkyasya kAraNAchcha yeShAM shirashChedanaM kR^itaM pashostadIyapratimAyA vA pUjA yai rna kR^itA bhAle kare vA kala Nko .api na dhR^itasteShAm AtmAno .api mayA dR^iShTAH, te prAptajIvanAstadvarShasahasraM yAvat khrIShTena sArddhaM rAjatvamakurvvan|


tvaM mama sahiShNutAsUchakaM vAkyaM rakShitavAnasi tatkAraNAt pR^ithivInivAsinAM parIkShArthaM kR^itsnaM jagad yenAgAmiparIkShAdinenAkramiShyate tasmAd ahamapi tvAM rakShiShyAmi|


anantaraM pa nchamamudrAyAM tena mochitAyAm IshvaravAkyahetostatra sAkShyadAnAchcha CheditAnAM lokAnAM dehino vedyA adho mayAdR^ishyanta|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्