Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

5 yashcha yIshukhrIShTo vishvastaH sAkShI mR^itAnAM madhye prathamajAto bhUmaNDalastharAjAnAm adhipatishcha bhavati, etebhyo .anugrahaH shAntishcha yuShmAsu varttatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 यश्च यीशुख्रीष्टो विश्वस्तः साक्षी मृतानां मध्ये प्रथमजातो भूमण्डलस्थराजानाम् अधिपतिश्च भवति, एतेभ्यो ऽनुग्रहः शान्तिश्च युष्मासु वर्त्ततां।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 যশ্চ যীশুখ্ৰীষ্টো ৱিশ্ৱস্তঃ সাক্ষী মৃতানাং মধ্যে প্ৰথমজাতো ভূমণ্ডলস্থৰাজানাম্ অধিপতিশ্চ ভৱতি, এতেভ্যো ঽনুগ্ৰহঃ শান্তিশ্চ যুষ্মাসু ৱৰ্ত্ততাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 যশ্চ যীশুখ্রীষ্টো ৱিশ্ৱস্তঃ সাক্ষী মৃতানাং মধ্যে প্রথমজাতো ভূমণ্ডলস্থরাজানাম্ অধিপতিশ্চ ভৱতি, এতেভ্যো ঽনুগ্রহঃ শান্তিশ্চ যুষ্মাসু ৱর্ত্ততাং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 ယၑ္စ ယီၑုခြီၐ္ဋော ဝိၑွသ္တး သာက္ၐီ မၖတာနာံ မဓျေ ပြထမဇာတော ဘူမဏ္ဍလသ္ထရာဇာနာမ် အဓိပတိၑ္စ ဘဝတိ, ဧတေဘျော 'နုဂြဟး ၑာန္တိၑ္စ ယုၐ္မာသု ဝရ္တ္တတာံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 yazca yIzukhrISTO vizvastaH sAkSI mRtAnAM madhyE prathamajAtO bhUmaNPalastharAjAnAm adhipatizca bhavati, EtEbhyO 'nugrahaH zAntizca yuSmAsu varttatAM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:5
53 अन्तरसन्दर्भाः  

itthaM manujaputraH sevyo bhavituM nahi, kintu sevituM bahUnAM paritrANamUlyArthaM svaprANAn dAtu nchAgataH|


yIshusteShAM samIpamAgatya vyAhR^itavAn, svargamedinyoH sarvvAdhipatitvabhAro mayyarpita Aste|


nistArotsavasya ki nchitkAlAt pUrvvaM pR^ithivyAH pituH samIpagamanasya samayaH sannikarShobhUd iti j nAtvA yIshurAprathamAd yeShu jagatpravAsiShvAtmIyalokeSha prema karoti sma teShu sheShaM yAvat prema kR^itavAn|


yUyaM parasparaM prIyadhvam ahaM yuShmAsu yathA prIye yUyamapi parasparam tathaiva prIyadhvaM, yuShmAn imAM navInAm Aj nAm AdishAmi|


pitA yathA mayi prItavAn ahamapi yuShmAsu tathA prItavAn ato heto ryUyaM nirantaraM mama premapAtrANi bhUtvA tiShThata|


tadA pIlAtaH kathitavAn, tarhi tvaM rAjA bhavasi? yIshuH pratyuktavAn tvaM satyaM kathayasi, rAjAhaM bhavAmi; satyatAyAM sAkShyaM dAtuM janiM gR^ihItvA jagatyasmin avatIrNavAn, tasmAt satyadharmmapakShapAtino mama kathAM shR^iNvanti|


tubhyaM yathArthaM kathayAmi, vayaM yad vidmastad vachmaH yaMchcha pashyAmastasyaiva sAkShyaM dadmaH kintu yuShmAbhirasmAkaM sAkShitvaM na gR^ihyate|


Ishvara itthaM jagadadayata yat svamadvitIyaM tanayaM prAdadAt tato yaH kashchit tasmin vishvasiShyati so.avinAshyaH san anantAyuH prApsyati|


sa yadapashyadashR^iNochcha tasminneva sAkShyaM dadAti tathApi prAyashaH kashchit tasya sAkShyaM na gR^ihlAti;


yUyaM sveShu tathA yasya vrajasyAdhyakShan AtmA yuShmAn vidhAya nyayu Nkta tatsarvvasmin sAvadhAnA bhavata, ya samAja ncha prabhu rnijaraktamUlyena krItavAna tam avata,


bhaviShyadvAdigaNo mUsAshcha bhAvikAryyasya yadidaM pramANam adaduretad vinAnyAM kathAM na kathayitvA IshvarAd anugrahaM labdhvA mahatAM kShudrANA ncha sarvveShAM samIpe pramANaM dattvAdya yAvat tiShThAmi|


yasmAt svashoNitena vishvAsAt pApanAshako balI bhavituM sa eva pUrvvam IshvareNa nishchitaH, ittham IshvarIyasahiShNutvAt purAkR^itapApAnAM mArjjanakaraNe svIyayAthArthyaM tena prakAshyate,


aparaM yo.asmAsu prIyate tenaitAsu vipatsu vayaM samyag vijayAmahe|


yUya nchaivaMvidhA lokA Asta kintu prabho ryIsho rnAmnAsmadIshvarasyAtmanA cha yUyaM prakShAlitAH pAvitAH sapuNyIkR^itAshcha|


khrIShTena sArddhaM krushe hato.asmi tathApi jIvAmi kintvahaM jIvAmIti nahi khrIShTa eva madanta rjIvati| sAmprataM sasharIreNa mayA yajjIvitaM dhAryyate tat mama dayAkAriNi madarthaM svIyaprANatyAgini cheshvaraputre vishvasatA mayA dhAryyate|


khrIShTa iva premAchAraM kuruta cha, yataH so.asmAsu prema kR^itavAn asmAkaM vinimayena chAtmanivedanaM kR^itvA grAhyasugandhArthakam upahAraM bali ncheshvarAcha dattavAn|


sa eva samitirUpAyAstano rmUrddhA ki ncha sarvvaviShaye sa yad agriyo bhavet tadarthaM sa eva mR^itAnAM madhyAt prathamata utthito.agrashcha|


aparaM sarvveShAM jIvayiturIshvarasya sAkShAd yashcha khrIShTo yIshuH pantIyapIlAtasya samakSham uttamAM pratij nAM svIkR^itavAn tasya sAkShAd ahaM tvAm idam Aj nApayAmi|


sa IshvaraH sachchidAnandaH, advitIyasamrAT, rAj nAM rAjA, prabhUnAM prabhuH,


tasmAt kiM budhyadhve yo jana Ishvarasya putram avajAnAti yena cha pavitrIkR^ito .abhavat tat niyamasya rudhiram apavitraM jAnAti, anugrahakaram AtmAnam apamanyate cha, sa kiyanmahAghorataradaNDasya yogyo bhaviShyati?


tarhi kiM manyadhve yaH sadAtanenAtmanA niShkala Nkabalimiva svameveshvarAya dattavAn, tasya khrIShTasya rudhireNa yuShmAkaM manAMsyamareshvarasya sevAyai kiM mR^ityujanakebhyaH karmmabhyo na pavitrIkAriShyante?


niShkala NkanirmmalameShashAvakasyeva khrIShTasya bahumUlyena rudhireNa muktiM prAptavanta iti jAnItha|


kintu sa yathA jyotiShi varttate tathA vayamapi yadi jyotiShi charAmastarhi parasparaM sahabhAgino bhavAmastasya putrasya yIshukhrIShTasya rudhira nchAsmAn sarvvasmAt pApAt shuddhayati|


vayaM yad Ishvare prItavanta ityatra nahi kintu sa yadasmAsu prItavAn asmatpApAnAM prAyashchirttArthaM svaputraM preShitavAMshchetyatra prema santiShThate|


anantaraM saptadUtena tUryyAM vAditAyAM svarga uchchaiH svarairvAgiyaM kIrttitA, rAjatvaM jagato yadyad rAjyaM tadadhunAbhavat| asmatprabhostadIyAbhiShiktasya tArakasya cha| tena chAnantakAlIyaM rAjatvaM prakariShyate||


pashchAt mama dvAbhyAM sAkShibhyAM mayA sAmarthyaM dAyiShyate tAvuShTralomajavastraparihitau ShaShThyadhikadvishatAdhikasahasradinAni yAvad bhaviShyadvAkyAni vadiShyataH|


te meShashAvakena sArddhaM yotsyanti, kintu meShashAvakastAn jeShyati yataH sa prabhUnAM prabhU rAj nAM rAjA chAsti tasya sa Ngino .apyAhUtA abhiruchitA vishvAsyAshcha|


anantaraM mayA muktaH svargo dR^iShTaH, ekaH shvetavarNo .ashvo .api dR^iShTastadArUDho jano vishvAsyaH satyamayashcheti nAmnA khyAtaH sa yAthArthyena vichAraM yuddha ncha karoti|


aparaM tasya parichChada urasi cha rAj nAM rAjA prabhUnAM prabhushcheti nAma nikhitamasti|


tava kriyA mama gocharAH, yatra shayatAnasya siMhAsanaM tatraiva tvaM vasasi tadapi jAnAmi| tvaM mama nAma dhArayasi madbhakterasvIkArastvayA na kR^ito mama vishvAsyasAkShiNa AntipAH samaye .api na kR^itaH| sa tu yuShmanmadhye .aghAni yataH shayatAnastatraiva nivasati|


apara ncha lAyadikeyAsthasamite rdUtaM pratIdaM likha, ya Amen arthato vishvAsyaH satyamayashcha sAkShI, Ishvarasya sR^iShTerAdishchAsti sa eva bhAShate|


tato mayoktaM he mahechCha bhavAneva tat jAnAti| tena kathitaM, ime mahAkleshamadhyAd Agatya meेShashAvakasya rudhireNa svIyaparichChadAn prakShAlitavantaH shuklIkR^itavantashcha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्