Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




प्रकाशितवाक्य 1:17 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

17 taM dR^iShTvAhaM mR^itakalpastachcharaNe patitastataH svadakShiNakaraM mayi nidhAya tenoktam mA bhaiShIH; aham Adirantashcha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 तं दृष्ट्वाहं मृतकल्पस्तच्चरणे पतितस्ततः स्वदक्षिणकरं मयि निधाय तेनोक्तम् मा भैषीः; अहम् आदिरन्तश्च।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 তং দৃষ্ট্ৱাহং মৃতকল্পস্তচ্চৰণে পতিতস্ততঃ স্ৱদক্ষিণকৰং মযি নিধায তেনোক্তম্ মা ভৈষীঃ; অহম্ আদিৰন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 তং দৃষ্ট্ৱাহং মৃতকল্পস্তচ্চরণে পতিতস্ততঃ স্ৱদক্ষিণকরং মযি নিধায তেনোক্তম্ মা ভৈষীঃ; অহম্ আদিরন্তশ্চ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 တံ ဒၖၐ္ဋွာဟံ မၖတကလ္ပသ္တစ္စရဏေ ပတိတသ္တတး သွဒက္ၐိဏကရံ မယိ နိဓာယ တေနောက္တမ် မာ ဘဲၐီး; အဟမ် အာဒိရန္တၑ္စ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 taM dRSTvAhaM mRtakalpastaccaraNE patitastataH svadakSiNakaraM mayi nidhAya tEnOktam mA bhaiSIH; aham Adirantazca|

अध्यायं द्रष्टव्यम् प्रतिलिपि




प्रकाशितवाक्य 1:17
30 अन्तरसन्दर्भाः  

tadaiva yIshustAnavadat, susthirA bhavata, mA bhaiShTa, eSho.aham|


tadAnIM rakShiNastadbhayAt kampitA mR^itavad babhUvaH|


sa dUto yoShito jagAda, yUyaM mA bhaiShTa, krushahatayIshuM mR^igayadhve tadahaM vedmi|


tasmin samaye yIshu ryasmin aprIyata sa shiShyastasya vakShaHsthalam avAlambata|


yo jano rAtrikAle yIsho rvakSho.avalambya, he prabho ko bhavantaM parakareShu samarpayiShyatIti vAkyaM pR^iShTavAn, taM yIshoH priyatamashiShyaM pashchAd AgachChantaM


tenoktam, ahaM kaH kShashchArthata Adirantashcha| tvaM yad drakShyasi tad granthe likhitvAshiyAdeshasthAnAM sapta samitInAM samIpam iphiShaM smurNAM thuyAtIrAM sArddiM philAdilphiyAM lAyadIkeyA ncha preShaya|


yohan AshiyAdeshasthAH sapta samitIH prati patraM likhati| yo varttamAno bhUto bhaviShyaMshcha ye cha saptAtmAnastasya siMhAsanasya sammukheे tiShThanti


varttamAno bhUto bhaviShyaMshcha yaH sarvvashaktimAn prabhuH parameshvaraH sa gadati, ahameva kaH kShashchArthata Adirantashcha|


aparaM smurNAsthasamite rdUtaM pratIdaM likha; ya Adirantashcha yo mR^itavAn punarjIvitavAMshcha tenedam uchyate,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्