Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:8 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

8 ki nchAdhunApyahaM matprabhoH khrIShTasya yIsho rj nAnasyotkR^iShTatAM buddhvA tat sarvvaM kShatiM manye|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

8 किञ्चाधुनाप्यहं मत्प्रभोः ख्रीष्टस्य यीशो र्ज्ञानस्योत्कृष्टतां बुद्ध्वा तत् सर्व्वं क्षतिं मन्ये।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

8 কিঞ্চাধুনাপ্যহং মৎপ্ৰভোঃ খ্ৰীষ্টস্য যীশো ৰ্জ্ঞানস্যোৎকৃষ্টতাং বুদ্ধ্ৱা তৎ সৰ্ৱ্ৱং ক্ষতিং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

8 কিঞ্চাধুনাপ্যহং মৎপ্রভোঃ খ্রীষ্টস্য যীশো র্জ্ঞানস্যোৎকৃষ্টতাং বুদ্ধ্ৱা তৎ সর্ৱ্ৱং ক্ষতিং মন্যে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

8 ကိဉ္စာဓုနာပျဟံ မတ္ပြဘေား ခြီၐ္ဋသျ ယီၑော ရ္ဇ္ဉာနသျောတ္ကၖၐ္ဋတာံ ဗုဒ္ဓွာ တတ် သရွွံ က္ၐတိံ မနျေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

8 kinjcAdhunApyahaM matprabhOH khrISTasya yIzO rjnjAnasyOtkRSTatAM buddhvA tat sarvvaM kSatiM manyE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:8
53 अन्तरसन्दर्भाः  

tvaM prabhormAtA, mama niveshane tvayA charaNAvarpitau, mamAdya saubhAgyametat|


kintu yadyaham Ishvarasya parAkrameNa bhUtAn tyAjayAmi tarhi yuShmAkaM nikaTam Ishvarasya rAjyamavashyam upatiShThati|


pitaryyahamasmi mayi cha yUyaM stha, tathAhaM yuShmAsvasmi tadapi tadA j nAsyatha|


yadi mAm aj nAsyata tarhi mama pitaramapyaj nAsyata kintvadhunAtastaM jAnItha pashyatha cha|


te pitaraM mA ncha na jAnanti, tasmAd yuShmAn pratIdR^isham AchariShyanti|


yastvam advitIyaH satya IshvarastvayA preritashcha yIshuH khrIShTa etayorubhayoH parichaye prApte.anantAyu rbhavati|


mahyaM yamupadesham adadA ahamapi tebhyastamupadesham adadAM tepi tamagR^ihlan tvattohaM nirgatya tvayA preritobhavam atra cha vyashvasan|


tau pR^iShTavantau he nAri kuto rodiShi? sAvadat lokA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|


tathApi taM kleshamahaM tR^iNAya na manye; IshvarasyAnugrahaviShayakasya susaMvAdasya pramANaM dAtuM, prabho ryIshoH sakAshAda yasyAH sevAyAH bhAraM prApnavaM tAM sevAM sAdhayituM sAnandaM svamArgaM samApayituु ncha nijaprANAnapi priyAn na manye|


kintvasmAsu yo bhAvIvibhavaH prakAshiShyate tasya samIpe varttamAnakAlInaM duHkhamahaM tR^iNAya manye|


vaiteShAM kenApi na shakyamityasmin dR^iDhavishvAso mamAste|


yato yIshukhrIShTaM tasya krushe hatatva ncha vinA nAnyat kimapi yuShmanmadhye j nApayituM vihitaM buddhavAn|


kiM vA sarvvathAsmAkaM kR^ite tadvachanaM tenoktaM? asmAkameva kR^ite tallikhitaM| yaH kShetraM karShati tena pratyAshAyuktena karShTavyaM, yashcha shasyAni marddayati tena lAbhapratyAshAyuktena mardditavyaM|


yata Ishvarasya pratimUrtti ryaH khrIShTastasya tejasaH susaMvAdasya prabhA yat tAn na dIpayet tadartham iha lokasya devo.avishvAsinAM j nAnanayanam andhIkR^itavAn etasyodAharaNaM te bhavanti|


ya Ishvaro madhyetimiraM prabhAM dIpanAyAdishat sa yIshukhrIShTasyAsya IshvarIyatejaso j nAnaprabhAyA udayArtham asmAkam antaHkaraNeShu dIpitavAn|


sa yadA mayi svaputraM prakAshituM bhinnadeshIyAnAM samIpe bhayA taM ghoShayitu nchAbhyalaShat tadAhaM kravyashoNitAbhyAM saha na mantrayitvA


sa paricharyyAkarmmasAdhanAya khrIShTasya sharIrasya niShThAyai cha pavitralokAnAM siddhatAyAstAdR^isham upAyaM nishchitavAn|


paulatImathinAmAnau yIshukhrIShTasya dAsau philipinagarasthAn khrIShTayIshoH sarvvAn pavitralokAn samiteradhyakShAn parichArakAMshcha prati patraM likhataH|


yato hetorahaM khrIShTaM tasya punarutthite rguNaM tasya duHkhAnAM bhAgitva ncha j nAtvA tasya mR^ityorAkR^iti ncha gR^ihItvA


mayA tat sarvvam adhunA prApi siddhatA vAlambhi tannahi kintu yadartham ahaM khrIShTena dhAritastad dhArayituM dhAvAmi|


kintu mama yadyat labhyam AsIt tat sarvvam ahaM khrIShTasyAnurodhAt kShatim amanye|


mama prANAnAm utsargo bhavati mama prasthAnakAlashchopAtiShThat|


yato vayaM khrIShTasyAMshino jAtAH kintu prathamavishvAsasya dR^iDhatvam asmAbhiH sheShaM yAvad amoghaM dhArayitavyaM|


vishvAsinAM yuShmAkameva samIpe sa mUlyavAn bhavati kintvavishvAsinAM kR^ite nichetR^ibhiravaj nAtaH sa pAShANaH koNasya bhittimUlaM bhUtvA bAdhAjanakaH pAShANaH skhalanakArakashcha shailo jAtaH|


IshvarasyAsmAkaM prabho ryIshoshcha tatvaj nAnena yuShmAsvanugrahashAntyo rbAhulyaM varttatAM|


jIvanArtham Ishvarabhaktyartha ncha yadyad AvashyakaM tat sarvvaM gauravasadguNAbhyAm asmadAhvAnakAriNastattvaj nAnadvArA tasyeshvarIyashaktirasmabhyaM dattavatI|


etAni yadi yuShmAsu vidyanteे varddhante cha tarhyasmatprabho ryIshukhrIShTasya tattvaj nAne yuShmAn alasAn niShphalAMshcha na sthApayiShyanti|


kintvasmAkaM prabhostrAtu ryIshukhrIShTasyAnugrahe j nAne cha varddhadhvaM| tasya gauravam idAnIM sadAkAla ncha bhUyAt| Amen|


asmAbhi ryad dR^iShTaM shruta ncha tadeva yuShmAn j nApyate tenAsmAbhiH sahAMshitvaM yuShmAkaM bhaviShyati| asmAka ncha sahAMshitvaM pitrA tatputreNa yIshukhrIShTena cha sArddhaM bhavati|


te .asmanmadhyAn nirgatavantaH kintvasmadIyA nAsan yadyasmadIyA abhaviShyan tarhyasmatsa Nge .asthAsyan, kintu sarvve .asmadIyA na santyetasya prakAsha Avashyaka AsIt|


aparam Ishvarasya putra AgatavAn vaya ncha yayA tasya satyamayasya j nAnaM prApnuyAmastAdR^ishIM dhiyam asmabhyaM dattavAn iti jAnImastasmin satyamaye .arthatastasya putre yIshukhrIShTe tiShThAmashcha; sa eva satyamaya Ishvaro .anantajIvanasvarUpashchAsti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्