फिलिप्पियों 3:5 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script5 yato.aham aShTamadivase tvakChedaprApta isrAyelvaMshIyo binyAmInagoShThIya ibrikulajAta ibriyo vyavasthAcharaNe phirUshI अध्यायं द्रष्टव्यम्अधिकानि संस्करणानिसत्यवेदः। Sanskrit NT in Devanagari5 यतोऽहम् अष्टमदिवसे त्वक्छेदप्राप्त इस्रायेल्वंशीयो बिन्यामीनगोष्ठीय इब्रिकुलजात इब्रियो व्यवस्थाचरणे फिरूशी अध्यायं द्रष्टव्यम्সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script5 যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্ৰাপ্ত ইস্ৰাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্ৰিকুলজাত ইব্ৰিযো ৱ্যৱস্থাচৰণে ফিৰূশী अध्यायं द्रष्टव्यम्সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script5 যতোঽহম্ অষ্টমদিৱসে ৎৱক্ছেদপ্রাপ্ত ইস্রাযেল্ৱংশীযো বিন্যামীনগোষ্ঠীয ইব্রিকুলজাত ইব্রিযো ৱ্যৱস্থাচরণে ফিরূশী अध्यायं द्रष्टव्यम्သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script5 ယတော'ဟမ် အၐ္ဋမဒိဝသေ တွက္ဆေဒပြာပ္တ ဣသြာယေလွံၑီယော ဗိနျာမီနဂေါၐ္ဌီယ ဣဗြိကုလဇာတ ဣဗြိယော ဝျဝသ္ထာစရဏေ ဖိရူၑီ अध्यायं द्रष्टव्यम्satyavEdaH| Sanskrit Bible (NT) in Cologne Script5 yatO'ham aSTamadivasE tvakchEdaprApta isrAyElvaMzIyO binyAmInagOSThIya ibrikulajAta ibriyO vyavasthAcaraNE phirUzI अध्यायं द्रष्टव्यम् |
pashchAt so.akathayad ahaM yihUdIya iti nishchayaH kilikiyAdeshasya tArShanagaraM mama janmabhUmiH,etannagarIyasya gamilIyelanAmno.adhyApakasya shiShyo bhUtvA pUrvvapuruShANAM vidhivyavasthAnusAreNa sampUrNarUpeNa shikShito.abhavam idAnIntanA yUyaM yAdR^ishA bhavatha tAdR^isho.ahamapIshvarasevAyAm udyogI jAtaH|