Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 3:11 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

11 yena kenachit prakAreNa mR^itAnAM punarutthitiM prAptuM yate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

11 येन केनचित् प्रकारेण मृतानां पुनरुत्थितिं प्राप्तुं यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

11 যেন কেনচিৎ প্ৰকাৰেণ মৃতানাং পুনৰুত্থিতিং প্ৰাপ্তুং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

11 যেন কেনচিৎ প্রকারেণ মৃতানাং পুনরুত্থিতিং প্রাপ্তুং যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

11 ယေန ကေနစိတ် ပြကာရေဏ မၖတာနာံ ပုနရုတ္ထိတိံ ပြာပ္တုံ ယတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

11 yEna kEnacit prakArENa mRtAnAM punarutthitiM prAptuM yatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 3:11
17 अन्तरसन्दर्भाः  

tata AshiShaM lapsyase, teShu parishodhaM karttumashaknuvatsu shmashAnAddhArmmikAnAmutthAnakAle tvaM phalAM lapsyase|


marthA vyAharat sheShadivase sa utthAnasamaye protthAsyatIti jAne.ahaM|


anantaraM paulasteShAm arddhaM sidUkilokA arddhaM phirUshilokA iti dR^iShTvA prochchaiH sabhAsthalokAn avadat he bhrAtR^igaNa ahaM phirUshimatAvalambI phirUshinaH satnAnashcha, mR^italokAnAm utthAne pratyAshAkaraNAd ahamapavAditosmi|


tasyA NgIkArasya phalaM prAptum asmAkaM dvAdashavaMshA divAnishaM mahAyatnAd IshvarasevanaM kR^itvA yAM pratyAshAM kurvvanti tasyAH pratyAshAyA hetorahaM yihUdIyairapavAdito.abhavam|


tat khAtaM shItakAle vAsArhasthAnaM na tasmAd avAchIpratIchordishoH krItyAH phainIkiyakhAtaM yAtuM yadi shaknuvantastarhi tatra shItakAlaM yApayituM prAyeNa sarvve mantrayAmAsuH|


tannimittam anyadeshinAM nikaTe preritaH san ahaM svapadasya mahimAnaM prakAshayAmi|


kintvekaikena janena nije nije paryyAya utthAtavyaM prathamataH prathamajAtaphalasvarUpena khrIShTena, dvitIyatastasyAgamanasamaye khrIShTasya lokaiH|


durbbalAn yat pratipadye tadarthamahaM durbbalAnAM kR^ite durbbala_ivAbhavaM| itthaM kenApi prakAreNa katipayA lokA yanmayA paritrANaM prApnuyustadarthaM yo yAdR^isha AsIt tasya kR^ite .ahaM tAdR^isha_ivAbhavaM|


itarAn prati susaMvAdaM ghoShayitvAhaM yat svayamagrAhyo na bhavAmi tadarthaM deham Ahanmi vashIkurvve cha|


kintu sarpeNa svakhalatayA yadvad havA va nchayA nchake tadvat khrIShTaM prati satItvAd yuShmAkaM bhraMshaH sambhaviShyatIti bibhemi|


tasmAt parIkShakeNa yuShmAsu parIkShiteShvasmAkaM parishramo viphalo bhaviShyatIti bhayaM soDhuM yadAhaM nAshaknuvaM tadA yuShmAkaM vishvAsasya tattvAvadhAraNAya tam apreShayaM|


kenApi prakAreNa ko.api yuShmAn na va nchayatu yatastasmAd dinAt pUrvvaM dharmmalopenopasyAtavyaM,


sheShaM puNyamukuTaM madarthaM rakShitaM vidyate tachcha tasmin mahAdine yathArthavichArakeNa prabhunA mahyaM dAyiShyate kevalaM mahyam iti nahi kintu yAvanto lokAstasyAgamanam AkA NkShante tebhyaH sarvvebhyo .api dAyiShyate|


yoShitaH punarutthAnena mR^itAn AtmajAn lebhireे, apare cha shreShThotthAnasya prApterAshayA rakShAm agR^ihItvA tADanena mR^itavantaH|


kintvavashiShTA mR^itajanAstasya varShasahasrasya samApteH pUrvvaM jIvanaM na prApan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्