Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




फिलिप्पियों 1:10 - satyavedaH| Sanskrit Bible (NT) in ITRANS Script

10 j nAnasya vishiShTAnAM parIkShikAyAshcha sarvvavidhabuddhe rbAhulyaM phalatu,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

10 ज्ञानस्य विशिष्टानां परीक्षिकायाश्च सर्व्वविधबुद्धे र्बाहुल्यं फलतु,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

10 জ্ঞানস্য ৱিশিষ্টানাং পৰীক্ষিকাযাশ্চ সৰ্ৱ্ৱৱিধবুদ্ধে ৰ্বাহুল্যং ফলতু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

10 জ্ঞানস্য ৱিশিষ্টানাং পরীক্ষিকাযাশ্চ সর্ৱ্ৱৱিধবুদ্ধে র্বাহুল্যং ফলতু,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

10 ဇ္ဉာနသျ ဝိၑိၐ္ဋာနာံ ပရီက္ၐိကာယာၑ္စ သရွွဝိဓဗုဒ္ဓေ ရ္ဗာဟုလျံ ဖလတု,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

10 jnjAnasya viziSTAnAM parIkSikAyAzca sarvvavidhabuddhE rbAhulyaM phalatu,

अध्यायं द्रष्टव्यम् प्रतिलिपि




फिलिप्पियों 1:10
43 अन्तरसन्दर्भाः  

kintu sa vadanaM parAvartya pitaraM jagAda, he vighnakArin, matsammukhAd dUrIbhava, tvaM mAM bAdhase, IshvarIyakAryyAt mAnuShIyakAryyaM tubhyaM rochate|


pitarastaM provAcha, bhavAMshchet sarvveShAM vighnarUpo bhavati, tathApi mama na bhaviShyati|


apara ncha yIshuH svasya samIpaM tam AgachChantaM dR^iShTvA vyAhR^itavAn, pashyAyaM niShkapaTaH satya isrAyellokaH|


yaH kukarmma karoti tasyAchArasya dR^iShTatvAt sa jyotirR^ItIyitvA tannikaTaM nAyAti;


Ishvarasya mAnavAnA ncha samIpe yathA nirdoSho bhavAmi tadarthaM satataM yatnavAn asmi|


aparaM yUyaM sAMsArikA iva mAcharata, kintu svaM svaM svabhAvaM parAvartya nUtanAchAriNo bhavata, tata Ishvarasya nideshaH kIdR^ig uttamo grahaNIyaH sampUrNashcheti yuShmAbhiranubhAviShyate|


apara ncha yuShmAkaM prema kApaTyavarjitaM bhavatu yad abhadraM tad R^itIyadhvaM yachcha bhadraM tasmin anurajyadhvam|


he bhrAtaro yuShmAn vinaye.ahaM yuShmAbhi ryA shikShA labdhA tAm atikramya ye vichChedAn vighnAMshcha kurvvanti tAn nishchinuta teShAM sa NgaM varjayata cha|


Ishvaramuddishya svaM shlAghase, tathA vyavasthayA shikShito bhUtvA tasyAbhimataM jAnAsi, sarvvAsAM kathAnAM sAraM viviMkShe,


tathAtve yan mamAnabhimataM tad yadi karomi tarhi vyavasthA sUttameti svIkaromi|


yataH shArIrikabhAva Ishvarasya viruddhaH shatrutAbhAva eva sa Ishvarasya vyavasthAyA adhIno na bhavati bhavitu ncha na shaknoti|


aparam asmAkaM prabho ryIshukhrIShTasya divase yUyaM yannirddoShA bhaveta tadarthaM saeva yAvadantaM yuShmAn susthirAn kariShyati|


yihUdIyAnAM bhinnajAtIyAnAm Ishvarasya samAjasya vA vighnajanakai ryuShmAbhi rna bhavitavyaM|


ato hetoH pishitAshanaM yadi mama bhrAtu rvighnasvarUpaM bhavet tarhyahaM yat svabhrAtu rvighnajanako na bhaveyaM tadarthaM yAvajjIvanaM pishitaM na bhokShye|


apara ncha saMsAramadhye visheShato yuShmanmadhye vayaM sAMsArikyA dhiyA nahi kintvIshvarasyAnugraheNAkuTilatAm IshvarIyasAralya nchAcharitavanto.atrAsmAkaM mano yat pramANaM dadAti tena vayaM shlAghAmahe|


anye bahavo lokA yadvad Ishvarasya vAkyaM mR^iShAshikShayA mishrayanti vayaM tadvat tanna mishrayantaH saralabhAveneshvarasya sAkShAd IshvarasyAdeshAt khrIShTena kathAM bhAShAmahe|


asmAkaM paricharyyA yanniShkala NkA bhavet tadarthaM vayaM kutrApi vighnaM na janayAmaH,


etad aham Aj nayA kathayAmIti nahi kintvanyeShAm utsAhakAraNAd yuShmAkamapi premnaH sAralyaM parIkShitumichChatA mayaitat kathyate|


parantu he bhrAtaraH, yadyaham idAnIm api tvakChedaM prachArayeyaM tarhi kuta upadravaM bhu njiya? tatkR^ite krushaM nirbbAdham abhaviShyat|


premnA satyatAm AcharadbhiH sarvvaviShaye khrIShTam uddishya varddhitavya ncha, yataH sa mUrddhA,


aparaM tilakavalyAdivihInAM pavitrAM niShkala NkA ncha tAM samitiM tejasvinIM kR^itvA svahaste samarpayitu nchAbhilaShitavAn|


ye kechit prabhau yIshukhrIShTe.akShayaM prema kurvvanti tAn prati prasAdo bhUyAt| tathAstu|


ye virodhAt khrIShTaM ghoShayanti te pavitrabhAvAt tanna kurvvanto mama bandhanAni bahutarakloshadAyIni karttum ichChanti|


yuShmanmadhye yenottamaM karmma karttum Arambhi tenaiva yIshukhrIShTasya dinaM yAvat tat sAdhayiShyata ityasmin dR^iDhavishvAso mamAste|


yatasteShAM madhye yUyaM jIvanavAkyaM dhArayanto jagato dIpakA iva dIpyadhve| yuShmAbhistathA kR^ite mama yatnaH parishramo vA na niShphalo jAta ityahaM khrIShTasya dine shlAghAM karttuM shakShyAmi|


aparamasmAkaM prabhu ryIshukhrIShTaH svakIyaiH sarvvaiH pavitralokaiH sArddhaM yadAgamiShyati tadA yUyaM yathAsmAkaM tAtasyeshvarasya sammukhe pavitratayA nirdoShA bhaviShyatha tathA yuShmAkaM manAMsi sthirIkriyantAM|


shAntidAyaka IshvaraH svayaM yuShmAn sampUrNatvena pavitrAn karotu, aparam asmatprabho ryIshukhrIShTasyAgamanaM yAvad yuShmAkam AtmAnaH prANAH sharIrANi cha nikhilAni nirddoShatvena rakShyantAM|


he priyatamAH, yUyaM sarvveShvAtmasu na vishvasita kintu te IshvarAt jAtA na vetyAtmanaH parIkShadhvaM yato bahavo mR^iShAbhaviShyadvAdino jaganmadhyam AgatavantaH|


tava kriyAH shramaH sahiShNutA cha mama gocharAH, tvaM duShTAn soDhuM na shaknoShi ye cha preritA na santaH svAn preritAn vadanti tvaM tAn parIkShya mR^iShAbhAShiNo vij nAtavAn,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्